Jātinirṇayapūrvakālayapraveśavidhiḥ
Manuscript No.
T0540
Title Alternate Script
जातिनिर्णयपूर्वकालयप्रवेशविधिः
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
7
Folio Range of Text
1 - 7, 1 - 7
Lines per Side
22
Folios in Bundle
14
Width
21 cm
Length
33 cm
Bundle No.
T0540
Miscellaneous Notes
Copied from a MS belonging to Swaminatha Sivacharya, Tiruvaduturai. This bundle has two copies of the same text. According to the colophon this text is written by rāmakaṇṭha, the son of śrīnārāyaṇakaṇṭha
Manuscript Beginning
Page - 1, l - 1; śrīḥ jātinirṇaya pūrvakālaya praveśavidhiḥ। kaivalyapadadātāraṃ kāruṇyamadapūritam। kālameghadyutiṃ vande kalabhānanamādarāt॥ praṇamya dakṣiṇāmūrtiṃ vaṭamūlanivāsinam। kurve lokahitārthāya jātinirṇayapūrvakam॥ ālayādipraveśaṃ ca varṇānāmanusārataḥ। sarvajñasya maheśasya kṛpāmālambya tattvataḥ।
Manuscript Ending
Page - 7, l - 3; tasmādatrāntare noktā granthavistāraśaṅkayā। ataḥ samastaṃ dṛṣṭvā - - - vidhinā ca samācaret॥ iti viracitametad varṇajātipramāṇaṃ tadanuguṇaviśeṣād āgamādi pramāṇāt। śivanilayanivāssabhyam asmābhirukta vidhimapi suvilaṅghyādyāti pāpaṃ manuṣyaḥ॥ iti śrīmatparaśivapadakamalaparicaryāparyutsukaśrīmannārāyaṇakaṇṭhaśivatanūdbhavaśrīrāmakaṇṭhaśivakṛta jātinirṇayapūrvakālayapraveśavidhiḥ samāptā॥
Catalog Entry Status
Complete
Key
transcripts_001165
Reuse
License
Cite as
Jātinirṇayapūrvakālayapraveśavidhiḥ,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373750