Jātinirṇayapūrvakālayapraveśavidhiḥ

Metadata

Bundle No.

T0540

Subject

Śaiva, Śaivasiddhānta, Kriyā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001165

License

Type

Manuscript

Manuscript No.

T0540

Title Alternate Script

जातिनिर्णयपूर्वकालयप्रवेशविधिः

Author of Text

Rāmakaṇṭha

Author of Text Alternate Script

रामकण्ठ

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

7

Folio Range of Text

1 - 7, 1 - 7

Lines per Side

22

Folios in Bundle

14

Width

21 cm

Length

33 cm

Bundle No.

T0540

Miscellaneous Notes

Copied from a MS belonging to Swaminatha Sivacharya, Tiruvaduturai. This bundle has two copies of the same text. According to the colophon this text is written by rāmakaṇṭha, the son of śrīnārāyaṇakaṇṭha

Manuscript Beginning

Page - 1, l - 1; śrīḥ jātinirṇaya pūrvakālaya praveśavidhiḥ। kaivalyapadadātāraṃ kāruṇyamadapūritam। kālameghadyutiṃ vande kalabhānanamādarāt॥ praṇamya dakṣiṇāmūrtiṃ vaṭamūlanivāsinam। kurve lokahitārthāya jātinirṇayapūrvakam॥ ālayādipraveśaṃ ca varṇānāmanusārataḥ। sarvajñasya maheśasya kṛpāmālambya tattvataḥ।

Manuscript Ending

Page - 7, l - 3; tasmādatrāntare noktā granthavistāraśaṅkayā। ataḥ samastaṃ dṛṣṭvā - - - vidhinā ca samācaret॥ iti viracitametad varṇajātipramāṇaṃ tadanuguṇaviśeṣād āgamādi pramāṇāt। śivanilayanivāssabhyam asmābhirukta vidhimapi suvilaṅghyādyāti pāpaṃ manuṣyaḥ॥ iti śrīmatparaśivapadakamalaparicaryāparyutsukaśrīmannārāyaṇakaṇṭhaśivatanūdbhavaśrīrāmakaṇṭhaśivakṛta jātinirṇayapūrvakālayapraveśavidhiḥ samāptā॥

Catalog Entry Status

Complete

Key

transcripts_001165

Reuse

License

Cite as

Jātinirṇayapūrvakālayapraveśavidhiḥ, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373750