Yamakabhārataṭīkā

Metadata

Bundle No.

T0541

Subject

Itihāsa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001166

License

Type

Manuscript

Manuscript No.

T0541

Title Alternate Script

यमकभारतटीका

Subject Description

Language

Script

Author of Commentary

Ānandatīrtha

Author Commentary Alternate Script

आनन्दतीर्थ

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

65

Folio Range of Text

1 - 65

Lines per Side

20

Folios in Bundle

65+2=67

Width

21 cm

Length

33 cm

Bundle No.

T0541

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 14905

Manuscript Beginning

Page - 1, l - 1; ॥ śubham astu॥ ॥śrīvedavyāsāya namaḥ॥ yamakabhārataṭīkā। hariḥ oṃ॥ śrīkṛṣṇaṃ rukmaṇī satyā sahitaṃ pāṇḍavapriyam॥ natvā śrīpūrṇabodhāryān(jayatīrtha) gurūnapi॥ anyān vyākhyākṛto matvā bālabodhāya sādaram। vyākhyāsyāmi yathā bodham ahaṃ yamakabhāratam॥ bahvarthaṃ pūrṇabodhārya kṛtaṃ yamakabhāratam। durgamārthaṃ mandadhiyāṃ nānā vicitra padāspadam।

Manuscript Ending

Page - 65, l - 13; iyaṃ pūrvoktā kṛṣṇa kathā kṛṣṇāvatārakathā uditā uktā। vada vyaktāyāṃ vāci karmaṇi ktaḥ। iti nārāyaṇa nāmā sukhatīrtha pūjitaḥ nārāyaṇa nāmā। pūrṇa guṇair adhika pūrṇa jñānecchā bhaktibhistv adhika pūrṇaḥ॥ ॥ iti śrīmadānandatīrtha bhagavatpādācārya kṛta yamakabhārata vyākhyānaṃ sampūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001166

Reuse

License

Cite as

Yamakabhārataṭīkā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373751