Śivadīkṣāvidhi
Manuscript No.
T0542
                                Title Alternate Script
शिवदीक्षाविधि
                                Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
                                Date of Manuscript
1973
                                Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
67
                                Folio Range of Text
1 - 67
                                No. of Divisions in Text
3
                                Title of Divisions in Text
vidhi
                                Lines per Side
20
                                Folios in Bundle
67+2=69
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0542
                                Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 7119
                                Text Contents
1.Page 1 - 15.mṛtakadīkṣāvidhi.
                                            2.Page 15 - 29.navātmaśivamantrahomavidhi.
                                            3.Page 29 - 67.snānādiśivapūjāvidhi.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; śivadīkṣāvidhiḥ (savyākhyaḥ) 'sthitau yānanugṛhṇāti gurumāsthāya chidyate' iti। iti mṛgendra śṛteḥ sthitikāle sakalānāṃ gurum adhiṣṭhāya saṃtiṣṭhan bhagavānanugṛhṇātīti hṛdi nidhāyāha - gurvadhikaraṇa adhirūḍha iti। ādiṣṭā ājñāpitāḥ। kimata ityāha - ime iti। yathoktalakṣaṇā iti। atra śiṣyalakṣaṇamuktaṃ prāk। dīkṣākālikaṃ lakṣaṇāntarañcodadīritaṃ śrīmatkāmike - vihitā yasya kā snātā nirvartitadinakriyāḥ।
                                Manuscript Ending
Page - 67, l - 12; tattadūrdhvakṛta vaktraṃ vivṛtāsyaṃ kuṇḍapramāṇamapi bhavanaṃ kuṇḍamānaṃ kuṇḍapramāṇaṃ yathābhilakṣitaṃ yathā varṇitamīśāna vaktraikīkaraṇavat antyeṣu vadaneṣvapi īśānamūrtaye homaḥ। lālāpanodanāya lālāsyaṃ darśinī dantāntargatodakamiti yāvat। apanodanāyāpohanāya। ulmukha śabdenālātam ucyate। 'aṅgārālātamulmukham' ityamaraḥ। [mātṛkāyāṃ yathāvadupalabhyamānamatra likhitam।
                                Catalog Entry Status
Complete
                                Key
transcripts_001167
                                Reuse
License
Cite as
            Śivadīkṣāvidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 28th  2025,             https://ifp.inist.fr/s/manuscripts/item/373752        
    

 
                            
Commentary