Sakalāgamasaṅgraha

Metadata

Bundle No.

T0593

Subject

Śaiva, Śaivasiddhānta, Āgama, Saṅgraha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001253

License

Type

Manuscript

Manuscript No.

T0593

Title Alternate Script

सकलागमसङ्ग्रह

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

575

Folio Range of Text

1 - 575

Lines per Side

20

Folios in Bundle

575+19=594

Width

21 cm

Length

33 cm

Bundle No.

T0593

Miscellaneous Notes

This transcript is copied from a MS belonging to Perumper kaṇḍikai, said to be No. L. 27, but no RE number is recorded. There are 19 extra pages at the beginning which record the contents of the text. The beginning page (p.1) records the title of this text and names of 4 other texts, namely: cintyaviśva, kāraṇa, siddhāntadīpikā and kri. Kra. Dyo ( kriyākramadyotikā). This text deals with many topics from different text and different āgamas

Text Contents

1.Page 3 - 7.ṣoḍaśakalāprasadavivaraṇam.
2.Page 7 - 53.tālapatrānukramaṇikā.
3.Page 54.bhojanakāle dīpanṣṭe prāyaścittam.
4.Page 54 - 55.dīpārādhanakramaḥ.
5.Page 55.dhvajadaṇḍa-dhvajarajju- dhvajapaṭeṣu patipaśupāśavacanam.
6.Page 56.dhvajārohaṇalagnavacanam.
7.Page 56 - 57.śivakṣetranirṇayavacanam.
8.Page 57 - 58.pratiṣṭhāpañcakavacanam.
9.Page 58.śivaliṅgalinnavacam.
10.Page 58 - 59.sakalasthāpanavacanam.
11.Page 59.vigrahe aṅgahīne vacanam.
12.Page 59.vigrahe bhinne jaleprakṣepavacanam.
13.Page 60.vigrahabhinnasandhānavacanam.
14.Page 60 - 61.bālālayavacanam.
15.Page 61.pūjāhīnavacanam, garbhagṛhajīrṇavacanam.
16.Page 62.prākārajīrṇavacanam, devīnaṣṭe vacanam.
17.Page 63.piṇḍikācalanavacanam, liṅgaberacalanavacanam, svaymbhuliṅga ālaye naṣṭe vacanam.
18.Page 64.navaliṅgasthāpanam, liṅgapīṭhe calanavacanam.
19.Page 65.sthānamuktavacanam, liṅge bhinne paṭṭabandhavacanam, liṅgabhedavacanam.
20.Page 66.liṅgalakṣaṇavacanam, dvijāliṅgalakṣaṇam, kṣatriyaliṅgalakṣaṇam.
21.Page 67.vaiśyaliṅgalakṣaṇam, śūdraliṅgalakṣaṇam, gramamdhyeliṅgasthāpanavacanam.
22.Page 67 - 68.liṅgasthāvayavavacanam.
23.Page 68.pratimājīvasthānavacanam.
24.Page 69.grāmāśaucavacanam, navācāryavacanam, sahasraliṅgavacanam.
25.Page 70.pavitravidhivacanam, niṣiddhapuṣpāṇi,.
26.Page 70 - 71.liṅgadarśanavacanam.
27.Page 71.liṅgadarśanavacanam, aṣṭottarasnapanavacanam.
28.Page 72.devālaye agnidāhe vacanam, kṛttikādīpavidhi.
29.Page 72 - 73.pañcākṣaramahimāvarṇanam.
30.Page 73.snānalakṣaṇavacanam.
31.Page 73 - 74.snānamantravacanam.
32.Page 74.narakacaturdaśivacanam.
33.Page 74 - 76.tripuṇḍradhāraṇavacanam.
34.Page 76 - 77.rudrākṣadhāraṇavacanam.
35.Page 77 - 78.japamālālakṣaṇam.
36.Page 78.japasthānavacanam, oṅkāravacanam.
37.Page 79.guruvacanam, ācāryavacanam.
38.Page 80.mantrahīnavacanam.
39.Page 81.dīkṣāśabdanirvacanam.
40.Page 81 - 82.dīkṣāhinavacanam.
41.Page 82.gurunindāniṣedhavacanam, ācāryābhiṣekaniṣedhavacanam.
42.Page 83.liṅgesparśaniṣedhavacanam, pūjāhīne vacanam.
43.Page 83 - 84.gopurādijīrṇavacanam.
44.Page 84.jīrṇaberavacanam, ātmārthapūjāyāṃ āśaucaniṣedhaḥ.
45.Page 85.āsanavidhi, amantrapūjāniṣedhavacanam.
46.Page 85 - 87.nālikeratāḍanavidhi.
47.Page 88.mahābalipīṭhavacanam.
48.Page 88 - 90.lagnanirṇayaḥ.
49.Page 90 - 91.dhvajastambhalakṣaṇavacanam.
50.Page 91.(kāraṇe) dhvajadaṇḍasthāpanavacanam.
51.Page 91 - 92.dhvjadaṇḍavibhāgavacanam.
52.Page 92.dhvajadevatāvacanam, ukṣadaṇḍaupadaṇḍavacanam.
53.Page 93.dhvajāṣṭamūrtivacanam, aṣṭavṛṣabhavacanam.
54.Page 93 - 94.dhvajapūjāvacanam.
55.Page 94.tripadārthavacanam.
56.Page 94 - 95.dhvajapaṭavibhāgavacanam.
57.Page 95.dhvajapaṭe citralekhanavidhi, dhvajasthāne balyannapiṇḍavidhi.
58.Page 96.dhvajadaṇḍadhyānam, dhvajadaṇḍaśaktidhyānam.
59.Page 97.dhvajalakṣaṇavacanam (kāraṇe).
60.Page 97 - 98.dhvajārohaṇavacanam (kāmike).
61.Page 98.dhvajārohaṇaphalam (suprabhede), dhvajārohaṇaphalam (cinte).
62.Page 99.dhvajadaṇḍe bhagne prāyaścittam.
63.Page 100.rakṣābandhanavacanam, rakṣābandhanadevatāvacanam.
64.Page 100 - 101.devatābhedena rakṣābandhana tantu saṃkhyāvidhi.
65.Page 101.rakṣābandhanadhāraṇaślokāḥ, astradevadhyānam, astradevadhyānam.
66.Page 102.utsavakāle pratimāpatane vacanam (kāraṇe), utsavakāle pratimāpatane vacanam (kāmike).
67.Page 103.kheṭakādipatane prāyaścittam (kāraṇe), dīpahīne prāyaścittam (kāmike).
68.Page 103.vṛṣṭipātavacanam (cinte).
69.Page 104.yānakāle maraṇasambhave prāyaścittam (kāmike).
70.Page 104 - 105.dhvajārohaṇavacanam (kāraṇe).
71.Page 105.utsave ācāeyamātṛ maraṇe karaṇīyānikāryāṇi.
72.Page 105 - 106.ācāryacaṇḍeśayorekībhāvavacanam.
73.Page 106.ācāryarakṣābandhanavacanam.
74.Page 106 - 107.ācāryaputrapraśaṃsāvacanam.
75.Page 107 - 108.āśaucaniṣadhavacanam (kāraṇe).
76.Page 108.utsavakāle vithyāṃ maraṇaprāpte prāyaścittam.
77.Page 108 - 109.vāstubalividhi.
78.Page 109.maṇḍūkapadavacanam, paramaśāyipadavacanam.
79.Page 110.vimarthaṃ vāstuśāntiritivacanam.
80.Page 110 - 111.nadyādikṣobhe vacanam (kāraṇe).
81.Page 111.gonāśavacanam (kāmike).
82.Page 111 - 112.aṅkurasaṃyojanavidhi.
83.Page 112.guru-śukrāstamanakāle utsavavacanam.
84.Page 113.utsave vāhanakramavacanam, tīrthadinātpūrvaṃ naṭeśotsavavacanam.
85.Page 114.rātrauvāhanavacanam (kāmike) yāgavikṣaṇavacanam, yāgadvāre upacāravacanam.
86.Page 115 - 116.ācāryavapanavacanam.
87.Page 116.yānakāle ācāryasyasthiti, āgamoktatithivāravacanam.
88.Page 116 - 117.prāṇāyāmavacanam.
89.Page 117.vastraśuddhivacanam.
90.Page 118 - 120.tīrthakramavacanam.
91.Page 120 - 121.yānakāle sthādau bhinne prāyaścittam.
92.Page 121 - 122.tīrthanakṣatravacanam.
93.Page 122.utsavapañcakṛtyavacanam.
94.Page 122 - 123.sandhibalivacanam.
95.Page 124.balyannapramāṇavacanam.
96.Page 124 - 125.yānakramavacanam.
97.Page 125 - 126.rathotsavaprāyaścittam (kāraṇe).
98.Page 126 - 127.yāgaśālālakṣaṇavacanam.
99.Page 127 - 128.ṣoḍaśastambhavacanam.
100.Page 128 - 129.mānahīne niṣedhavacanam.
101.Page 129.vedikāvacanam, upavedivacanam.
102.Page 129 - 130.pañcāvaraṇavacanam.
103.Page 130.yāgaśālālaṅkāravacanam, uttamādi bhedena kalaśavacanam.
104.Page 131.śivakumbhavacanam, vardhanīlakṣaṇavacanam, kalaśapramaṇam.
105.Page 132.kalaśavarṇavacanam, kalaśeṣusūtraveṣṭanavacanam.
106.Page 133.dhānyapramāṇavacanam.
107.Page 133 - 134.parivārakumbhasthāpanam.
108.Page 135.aṣṭavidyeśvaranāmāni, vedikoparighaṭasthāpanavacanam,.
109.Page 136.indrādi śāntikumbhapūjāphalavacanam, kalaśādhidevatāvacanam, kalaśasvarūpavacanam.
110.Page 137.toraṇārhavṛkṣavacanam.
111.Page 137 - 138.aṣṭamaṅgalasthāpanavacanam.
112.Page 138.aṣṭamaṅgalapūjāvacanam.
113.Page 138 - 139.aṣṭamaṅgalādhidevatāvacanam.
114.Page 140.daśāyudhavacanam, daśāyudhavarṇavacanam, daśāyudhasthānavacanam,.
115.Page 141.toraṇadevatāvacanam.
116.Page 141 - 142.darbhalakṣaṇam.
117.Page 142.kūrcalakṣaṇam, vardhanīkūrcalakṣaṇam.
118.Page 143.kūrcādhidevatāvacanam.
119.Page 143 - 144.paridhiviṣṭaraparistaraṇavacanam.
120.Page 144 - 145.pavitrapramāṇavacanam.
121.Page 145.sapavitrakareṇa ācamanavacanam.
122.Page 146.samilakṣaṇam, sruklakṣa.ṇam, sruvalakṣaṇam.
123.Page 147.rakṣābandhanavacanam.
124.Page 148.kuṇḍapramāṇavacanam.
125.Page 149.uttamakuṇḍavacanam.
126.Page 149 - 150.meravalālakṣaṇavacanam.
127.Page 151.puruṣakuṇḍavacanam, strīkuṇḍavacanam, navakuṇḍavacanam.
128.Page 151 - 152.navakuṇḍasthāpanavacanam.
129.Page 152.ekakuṇḍavacanam.
130.Page 153.meravalāvacanam, navakuṇḍaphalam, meravalāvacanam, kuṇḍarūpavacanam.
131.Page 154.aśvatthapatrakaraṇavacanam, agnigrahaṇavacanam, agnitrayavacanam, navāgnināmāni.
132.Page 155.navāgnisthānāni, agnivarṇavacanam, agnijihvāyāṃ homakaraṇavacanam.
133.Page 156.sakārādivacanam, vāgīśadhyānam.
134.Page 156 - 157.vāgīśvarīdhyānam.
135.Page 157.śivasya pañcasthānavacanam, kuṇḍapañcasaṃskāravacanam.
136.Page 157 - 158.homadravyavacanam.
137.Page 158.samitkramavacanam.
138.Page 159.agnessaptajihvāvacanam, agnai āhutivacanam.
139.Page 160.aptajihvāvarṇavacanam.
140.Page 161.homadravyapramaṇavacanam.
141.Page 162 - 163.homādhidevatāvacanam.
142.Page 163.vāgīvāgīśvarīdhyānam.
143.Page 163 - 164.homakriyāhine prāyaścittam.
144.Page 164.homakāle agnijvālāhīne prāyaścittam.
145.Page 164 - 165.yāgaśālāyāṃ vedādipārāyaṇavacanam.
146.Page 165.ratnanyāsavidhi.
147.Page 166.navamṛttikāvacanam, navatvak, navalohavacanam, navadhātuvacanam.
148.Page 167 - 168.aṣṭabandhanajīrṇavacanam.
149.Page 168.aṣṭabandhanadravyavacanam.
150.Page 169.aṣṭabandhanadravyabhāgapramāṇavacanam, śivapratiṣṭhāyāṃ malamāsādi niṣedhaḥ.
151.Page 169 - 170.aṅkurārpaṇavacanam.
152.Page 170.aṣṭabandhanaṃ dvaividhyam.
153.Page 170 - 173.aṣṭabandhanakriyākramaḥ.
154.Page 173.nimeṣavacanam.
155.Page 174.nāḍikāvacanam.
156.Page 174 - 175.sandhivacanam.
157.Page 175 - 176.kapāṭapūjāvacanam.
158.Page 176.kapāṭabandhanavacanam, akhaṇḍadīparopaṇamantraḥ.
159.Page 177.ghaṭādhidevatāvacanam, ghaṭātāḍanavacanam, abhiṣekakalaśapramāṇavacanam.
160.Page 178.abhiṣekakalaśadevatāvacanam, abhiṣekakalaśagrahaṇavidhi, vighneśvarapūjāvacanam.
161.Page 178.arghyapātravacanam, nirodhārghyavacanam, parāṅmukhārghyavacanam.
162.Page 178 - 180.viśeṣārghyavacanam.
163.Page 180.śaṅkhadhidevatāvacanam.
164.Page 180 - 182.pañcagavyaviṣayavacanāni.
165.Page 183.pūrvadvārādikrameṇa caturvidha pañcagavyavacanam.
166.Page 183 - 184.pañcagavyaphalam.
167.Page 184.pañcagavyadevatāvacanam.
168.Page 184 - 185.pañcagavyapramāṇavacanam.
169.Page 185 - 186.pūrvadvārādikrameṇa pañcāmṛtavacanam.
170.Page 186 - 187.pañcāmṛtavacanāni.
171.Page 187.vimānavidhivacanam.
172.Page 188.dvārapālavidhivacanam, pūrvadvārapālalakṣaṇam, dakṣiṇadvārapālalakṣaṇam.
173.Page 188 - 189.paścimadvārapālalakṣaṇam.
174.Page 189.uttaradvarapālalakṣaṇam, dvāradevatāvacanam, kapāṭadevatāvacanam.
175.Page 190 - 191.pracchannapaṭasya āvaśyakatvam.
176.Page 192.liṅgaśuddhivacanam.
177.Page 193.vedapārāyaṇavacanam, pūjakasya diṅniyamaḥ.
178.Page 194.pañcāsanakramavacanam, kūrmāsanavacanam.
179.Page 194 - 195.ādhāraśaktidhyānam.
180.Page 195.anantāsanavacanam, sihmāsanavacanam.
181.Page 196.dharmajñānādivacanam.
182.Page 196 - 197.yogāsanavacanam.
182.Page 197.padmāsanavacanam.
184.Page 198.vimalāsanavacanam, manonmanidhyānam.
185.Page 199.sūryamaṇḍalavacanam, somamaṇḍalavacanam.
186.Page 199 - 200.agnimaṇḍalavacanam.
187.Page 200.śaktimaṇḍalavacanam, āsanabhedavacanam, sadāśivāsanavacanam.
188.Page 201.āvāhanādikāle āsanabhedavacanam, āvāhanadi mantravacanam, pañcavaktravarṇavacanam.
189.Page 202.pañcasādākhyavacanam, guṇatrayavacanam, sakalaniṣkalavacanam.
190.Page 203.āvāhanavacanam.
191.Page 205.ṣaḍadhvadevatāvacanam.
192.Page 206.pīṭhaśaktivacanam.
193.Page 206 - 207.piṇḍikāyaṃ navaśaktayarcanā.
194.Page 207.pādyādidānavacanam.
195.Page 208 - 209.abhiṣekadravyāṇi.
196.Page 209.vastrabhedavacanam, candanasamarpaṇavacanam, kālakrameṇa ābharaṇasamarpaṇavacanam.
197.Page 210.kālakrameṇapuṣpasamarpaṇavacanam, niṣiddhapuṣpāṇi.
198.Page 210 - 211.prātaḥ kalāṣṭapuṣpāṇi.
199.Page 211.mādhyāhnikakālāṣṭapuṣpāṇi, sāyaṅkālāṣṭapuṣpāṇi, ptracchedavacanam.
200.Page 211 - 212.vārapatravacanam.
201.Page 213.pañcabrahmavarṇanam, pañcabrahmaśaktivacanam, ṣaḍaṅgaśaktivacanam.
202.Page 214.aṣṭavidyeśvaravacanam, aṣṭavidyeśvaravarṇavacanam.
203.Page 214.aṣṭagaṇeśvaranāmāni, aṣṭagaṇeśvarasthānāni.
204.Page 215.aṣṭagaṇeśvaravarṇavacanam, vināyakalakṣaṇam, mahākālalakṣaṇam, bhṛṅgīśalakṣaṇam.
205.Page 216.gaṇeśvarāṣṭaśaktayaḥ, lokapālanāmāni, indrarūpavacanam, agnirūpavacanam.
206.Page 216 - 217.yamarūpavacanam.
207.Page 217.nirṛtirūpavacanam, varuṇarūpavacanam, vāyurūpavacanam, kuberarūpavacanam.
208.Page 217 - 218.īśānarūpavacanam.
209.Page 218.brahmarūpavacanam, viṣṇurūpavacanam.
210.Page 218 - 219.lokapālaśaktivacanam.
211.Page 219.daśāyudhavarṇavacanam.
212.Page 220.īśānamukhadhyānam, tatpuruṣamukhadhyānam, aghoramukhadhyānam.
213.Page 221.vāmadevamukhadhyānam, sadyojātamukhadhyānam.
214.Page 221 - 222.taṇḍilapramāṇavacanam.
215.Page 222.vāranaivedyavacanam, naivedyavisarjanavacanam.
216.Page 223.tāmbālalakṣaṇam, sthalikādhidevatāvacanam.
217.Page 223.dhūpapātralakṣaṇam, dhūpapātrādhidevatāvacanam, gugguludhūpavacanam.
218.Page 224.dīpavacanam, nāgadīpavacanam.
219.Page 225.nāgadīpādhidevatā, vṛṣabhadīpavacanam, vṛṣabhadīpādhidevatā.
220.Page 225.puruṣāmṛgadīpavacanam, puruṣāmṛgadīpādhidevatā, akṣayadīpavacanam.
221.Page 226 - 227.akṣayadīpādhidevatā, golakādhidevatāvacanam.
222.Page 228.ghaṭadīpavacanam, ghaṭadīpādhidevatāvacanam, bhasmapātravacanam, darpaṇavacanam.
223.Page 229.darpaṇādhidevatāvacanam, chatralakṣaṇam, chatrādhidevatā.
224.Page 229.cāmaralakṣaṇam, cāmarādhidevatāvacanam, vyajanalakṣaṇavacanam.
225.Page 230.vyajanādhidevatāvacanam, tālavṛntavacanam, dhūpādīnāṃ bhramaṇavacanam.
226.Page 231.dīpabhramaṇavacanam, bhasmavacanam.
227.Page 232.darpaṇavacanam, cāmaravacanam, tālavṛntavacanam, vyajanavacanam, bhasmarakṣāvacanam.
228.Page 233.ṣoḍaśopacāravacanam, ṣoḍaśopacāraphalam.
229.Page 234.pañcaviṃśatyupacāravacanam, aṣṭāviṃśatyupacāravacanam.
230.Page 234 - 235.ṣaṭtriṃśatyupacāravacanam.
231.Page 235.pañcopacāravacanam, aṣṭāṅgapūjāvacanam.
232.Page 236.ardhayāmakālanirṇayavacanam, ardhayāmapūjāyāṃ ācāryabhāvanāvacanam.
233.Page 237.kālacatuṣṭayapūjāphalam.
234.Page 238.tailabhyṅgavacanam, udāharaṇaliṅgavacanam (kālakrameṇapuṣpaliṅgādivacanam) (kāmike).
235.Page 238 - 239.bālaliṅge āvāhanavisarjanakramaḥ (kāraṇe, sūkṣme, vātule, suprabhede, cintye).
236.Page 239 - 240.abhiṣekadravyapramāṇavacanam.
237.Page 240 - 241.abhiṣekadravyāṇi (kāmike).
238.Page 241 - 242.upacāraphalam.
239.Page 242.pañcabrahmavacanam.
240.Page 243.mantrabrahmavacanam, kriyābrahmavacanam, tattvabrahmavacanam, mukhabrahmavacanam.
241.Page 244.patrapuṣpagrahaṇeprārthana, patracchedavacanam.
242.Page 245 - 258.śaivagocaravidhi.
243.Page 258 - 259.śaivamaṭhakramaḥ.
244.Page 259 - 263.śaivamaṭhavṛkṣakramaḥ.
245.Page 263 - 264.āgamakramaḥ.
246.Page 264 - 265.nāmadheyakramaḥ.
247.Page 265 - 266.pañcākṣarabhedavidhi.
248.Page 266.śivadvijapraśaṃsā.
249.Page 266 - 292.adhvalakṣaṇam.
250.Page 292 - 294.ācāryavacanam.
251.Page 294 - 298.samādhilakṣaṇam.
252.Page 298 - 300.śivarātryarghyam.
253.Page 300.naṭeśābhiṣekadināni.
254.Page 302 - 305.caturthīnirṇayaḥ.
255.Page 305 - 308.dīpavalīnirṇayaḥ.
256.Page 308 - 311.pradoṣanirṇayaḥ.
257.Page 311 - 323.tīrthanirṇayaḥ.
258.Page 323 - 326.devyutsavatīrthanirṇayaḥ.
259.Page 326 - 329.navarātryutsavavidhi (kāraṇe).
260.Page 329 - 332.mahānavamīnirṇayaḥ.
261.Page 332.saṅkāntinirṇayaḥ.
262.Page 332 - 336.upākarmanirṇayaḥ.
263.Page 336 - 343.saṅkramanirṇayaḥ.
267.Page 343 - 375.śaivasiddhāntaḥ.
268.Page 375 - 378.maṭhādisantānakramaḥ.
269.Page 378 - 380.prāyaścittaviṣayaḥ.
270.Page 381.pūjātrividhā.
271.Page 386 - 422.varṇaśaucanirṇayaḥ.
272.Page 422 - 429.avāntaraśaivānaṃ bautikānāṃ ca aurdhvadehika kriyā.
273.Page 429 - 433.naiṣṭhikalakṣaṇam.
274.Page 433 - 434.paramparācāryābhāve ācāryāntaragrahaṇavidhi.
275.Page 435 - 454.ekoddiṣṭanirṇayaḥ āśaucanirṇayaśca.
276.Page 454 - 456.māsotsavavidhi.
277.Page 456 - 457.amāvāsyotsavavidhi.
278.Page 457 - 458.paumāsotsavavidhi.
279.Page 459 - 461.ṛkṣotsavavidhi.
280.Page 461 - 506.prāyaścittavidhi.
281.Page 506 - 535.kriyākramadyotikā - pavitravidhi.
282.Page 535 - 537.damanavidhi.
283.Page 537 - 539.śivarātrinirṇayaḥ.
284.Page 539 - 542.aṃśumattantre - pradoṣapūjāvidhi.
285.Page 543 - 544.dhanurmāsapūjāvidhi.
286.Page 544 - 547.ārdrotsavavidhi.
287.Page 547 - 549.śamīpūjāvidhiprayoga (kāmike).
288.Page 550.bodhāyana - amāvāsyānirṇayaḥ.
289.Page 550 - 552.śivarātrinirṇayaḥ.
290.Page 552.kṛttikādīpanirṇayaḥ, ekādaśīnirṇayaḥ.
291.Page 552 - 555.agamyāgamanaprāyaścittadi darmaśāstraviṣayāḥ.
292.Page 555 - 556.saṅkamanirṇayaḥ.
293.Page 556 - 559.āśaucaviṣayaḥ.
294.Page 559 - 564 - 566.vivāhavidhi śaivaṣoḍaśakriyāprakāśikāyām.
295.Page 566 - 570.kalyāṇavidhi (kāmike).
296.Page 570 - 571.bodhāyana amānirṇayaḥ.
297.Page 572 - 574.śāntihomaḥ (pratiṣṭhādīpikāyām).
298.Page 574 - 575.navarātrinirṇayaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; - - - namaḥ॥ - - - gurave namaḥ॥ - - - dhipataye namaḥ॥ prabhavādiśelluṃ viyanāmasaṃvatsaraṃ mithunamāsaṃ śuklapakṣaṃ daśamī anuṣaṃ udayādināṣihai kaṭakalagnaṃ nīlaśivālayādi sakalāgamasaṃgrahaṃ likhitārambham bhānuvāram॥ accarūpākkal subrāya gurukkal kumāran śinnasāmi likhitārambham॥ śrībālakukkuṭāmbikāyai namaḥ॥ śrīsthiravāsapurīśvarāya namaḥ॥ śrīśāradāmbikāyai namaḥ॥ śrīreṇukāmbikāyai namaḥ॥ granthapātaḥ॥ ṣoḍaśakalāprasādam॥ upavāsakramam॥ gurūpadeśippāru॥ akāraśca hakāraśca dvāvekāmavakitasthitau। ubhayoreva vindeta mārutāṃ parayorive॥ haukāraśca hakāraśca dvāvekāmavakatasthitau। ubhayoreva vindeta mārutāṃ parayorive॥

Manuscript Ending

Page - 575, l - 4; udaye dvimuhūrtā ca grāhyā caivāpare'hani। amāyuktena kartavyā kartavyāparasaṃyutaḥ॥ svalpo'pi pratipadgrāhyā cittā vaiddhṛtivarjitā। yā tithissamanuprāpya udayaṃ yāti bhāskaraḥ। sā tithis sakalā jñeyā tīrthapūjādikarmasu॥ iti navarātriprārambhanirṇayaṃ saṃpūrṇam॥ hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_001253

Reuse

License

Cite as

Sakalāgamasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373838