Nāthanavaratnamālā

Metadata

Bundle No.

T0596

Subject

Śākta, Āgama, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001256

License

Type

Manuscript

Manuscript No.

T0596

Title Alternate Script

नाथनवरत्नमाला

Author of Text

Maheśanātha

Author of Text Alternate Script

महेशनाथ

Subject Description

Language

Script

Commentary

Mañjūṣā

Commentary Alternate Script

मञ्जूषा

Author of Commentary

Bhāsurānandanātha

Author Commentary Alternate Script

भासुरानन्दनाथ

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

14

Folio Range of Text

1 - 14

Lines per Side

23

Folios in Bundle

14

Width

21 cm

Length

33 cm

Bundle No.

T0596

Miscellaneous Notes

Transcripts T 0595 and T 0596 are kept together in one bundle. This transcript is copied from a MS belonging to the GOML, Madras, No. R 2948. The beginning page (p.1) records the title of the text. This transmits a nāthanavaratnamālā and mañjūṣāvyākhyā, which seem to be complete

Manuscript Beginning

Page - 1, l - 1; ॥ nāthanavaratnamālā॥ [mañjūṣā vyākhyā sahitā] ॥ śrīrājarājeśvaryambāyai namaḥ॥ ॥ śrīsāmbasadāśiva parabrahmaṇe namaḥ॥ ॥ śrīvidyāpradahayagrīvāya namaḥ॥ ॥ śrīṃ hrīṃ griṃ śraṃ śriṃ śriṃ॥ ॥ idaṃ pustakaṃ nātha navaratnamālā gūḍhārthavyākhyā॥ ॥ śrīgaṇeśāya namaḥ॥ śrīnāthādi tritayaṃ natvā gambhīrarāyasūrisutaḥ। nātha navaratnamālā gūḍhārtha vyāvṛttiṃ tanute॥ iha khalu nikhilopāsanāḥ guru prasādalabhyāḥ gurumūlāḥ kriyāssarvāḥ। iti vacanāt। tatprasādaśca tatsvarūpo pāsti mantarā durlabhaḥ। tadrūpaṃ tu trividhaṃ sthūlaṃ sūkṣmaṃ paraṃceti।

Manuscript Ending

Page - 14, l - 1; itthaṃ granthādbhāskararāyo navaratnamālāmagryām। nātharahasyaṃ gamayantīmeṣā eṣakaṇṭhagatā te jagadambāvidyābhyāsādatra januṣveva॥ maheśanāthakṛtasya nātharatnamālānāmnāḥ stavasyopasaṃhārapūrva-tadarthānusandhānapūrvaka-pāṭhaparāyaṇāṃ gurubhaktānāṃ śrīvidyopāsakānāṃ sadyaḥ paraśivabhāvaprāptiḥ phalatītyāha - ittham iti। mālāstotrayo rūpakānuguṇyāya prabandharacanāmālāracanobhayavācigrathidhātuḥ prayuktaḥ। nādarahasyaṃ paraṃ rūpaṃ atra januṣveva asminneva janmani maheśāḥ paramaśivarūpāḥ। uktañca tantrarāje evaṃvidhāṃ vāsanāṃ yo bhāvayet sa maheśvaraḥ। iti sarvaṃ śivam। iti śrīmannāthanavaratnamālābhidhā stuteḥ। mañjūṣābhāsurānandanāthena akāri guptaye॥ idaṃ nāthanavaratnamālāgranthaṃ śrīśivānandayogīśvareṇa likhitam॥ samāptam॥ paraśivārpaṇamastu॥ śrīśāradāmbārpaṇam astu॥

Catalog Entry Status

Complete

Key

transcripts_001256

Reuse

License

Cite as

Nāthanavaratnamālā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373841