[Pratiṣṭhāvidhi]
Manuscript No.
T0597
Title Alternate Script
[प्रतिष्ठाविधि]
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
33
Folio Range of Text
1 - 33
Lines per Side
20
Folios in Bundle
33+1=34
Width
21 cm
Length
33 cm
Bundle No.
T0597
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, said to be No. L. 1., but no RE number is not recorded. There is an extra page at the beginning which records the contents of the text. This text deals with some of the chapters related to pratiṣṭhāvidhi, which are provided in the contents
Text Contents
1.Page 1 - 15.vāstupūjāvidhi.
2.Page 16 - 21.aṅkurārpaṇavidhi.
3.Page 22 - 24.rakṣābandhanavidhi.
4.Page 24 - 26.vibhāgavidhi (dravyavibhāgavidhi).
5.Page 27 - 28.ratnanyāsavidhi.
6.Page 28.ratnānāṃ phalāni.
7.Page 28 - 31.nayanonmīlanavidhi.
8.Page 31 - 32.pratimāśuddhividhi.
9.Page 32 - 33.jalādhivāsanavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; śrīgurubhyo namaḥ॥ vāstuśāntito jalādhivāsanam॥ vāstupadam॥ vande kalpakavighneśaṃ vāṃchitārtha prasiddhaye। varadaṃ sarvabhaktānāṃ vallabhāṃ vallabha prabhum। jyotiṣaratnākare - akṛtvā vāstupūjāyāṃ praveśe nava mandiram। rogannānāvidhān kleśāṃ naśnanti sarva saṅkaṭam। śāradā tilake - tato vakṣyāmi sarvāṅgaṃ vāstuyāga purassaram। kṛtena yenamantreṇa dīkṣāyāṃ phalamāpnuyāt।
Manuscript Ending
Page - 33, l - 11; dhūpadīpaṃ ca naivedyaṃ upacāraṃ vidhikramāt। jalamadhye prapāṃ kṛtvā catustambhasamanvitam। vitānadhvajasaṃyuktaṃ puṣpamālābhiśobhitam। tanmadhye biṃbasaṃsthāpya śivaśabdaṃ ca ghoṣayet। pīṭhe ve śibike vāpi karṇamātraṃ jale kuru। pratimāṃ sthāpayettattra prāk śī - - -
Catalog Entry Status
Complete
Key
transcripts_001257
Reuse
License
Cite as
[Pratiṣṭhāvidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373842