[Pratiṣṭhāvidhi]

Metadata

Bundle No.

T0597

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001257

License

Type

Manuscript

Manuscript No.

T0597

Title Alternate Script

[प्रतिष्ठाविधि]

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

33

Folio Range of Text

1 - 33

Lines per Side

20

Folios in Bundle

33+1=34

Width

21 cm

Length

33 cm

Bundle No.

T0597

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, said to be No. L. 1., but no RE number is not recorded. There is an extra page at the beginning which records the contents of the text. This text deals with some of the chapters related to pratiṣṭhāvidhi, which are provided in the contents

Text Contents

1.Page 1 - 15.vāstupūjāvidhi.
2.Page 16 - 21.aṅkurārpaṇavidhi.
3.Page 22 - 24.rakṣābandhanavidhi.
4.Page 24 - 26.vibhāgavidhi (dravyavibhāgavidhi).
5.Page 27 - 28.ratnanyāsavidhi.
6.Page 28.ratnānāṃ phalāni.
7.Page 28 - 31.nayanonmīlanavidhi.
8.Page 31 - 32.pratimāśuddhividhi.
9.Page 32 - 33.jalādhivāsanavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śrīgurubhyo namaḥ॥ vāstuśāntito jalādhivāsanam॥ vāstupadam॥ vande kalpakavighneśaṃ vāṃchitārtha prasiddhaye। varadaṃ sarvabhaktānāṃ vallabhāṃ vallabha prabhum। jyotiṣaratnākare - akṛtvā vāstupūjāyāṃ praveśe nava mandiram। rogannānāvidhān kleśāṃ naśnanti sarva saṅkaṭam। śāradā tilake - tato vakṣyāmi sarvāṅgaṃ vāstuyāga purassaram। kṛtena yenamantreṇa dīkṣāyāṃ phalamāpnuyāt।

Manuscript Ending

Page - 33, l - 11; dhūpadīpaṃ ca naivedyaṃ upacāraṃ vidhikramāt। jalamadhye prapāṃ kṛtvā catustambhasamanvitam। vitānadhvajasaṃyuktaṃ puṣpamālābhiśobhitam। tanmadhye biṃbasaṃsthāpya śivaśabdaṃ ca ghoṣayet। pīṭhe ve śibike vāpi karṇamātraṃ jale kuru। pratimāṃ sthāpayettattra prāk śī - - -

Catalog Entry Status

Complete

Key

transcripts_001257

Reuse

License

Cite as

[Pratiṣṭhāvidhi], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373842