Vighneśvarapratiṣṭhā

Metadata

Bundle No.

T0598

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001258

License

Type

Manuscript

Manuscript No.

T0598

Title Alternate Script

विघ्नेश्वरप्रतिष्ठा

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

83

Folio Range of Text

1 - 83

Lines per Side

20

Folios in Bundle

83+1=84

Width

21 cm

Length

33 cm

Bundle No.

T0598

Miscellaneous Notes

This transcript is copied from a MS belonging to the French Institute of Pondicherry, said to be No. L 17, but no RE number is recorded. There is an extra page at the beginning which records the contents of the text. This transmits an account of vighneśvarapratiṣṭhā, which seems to be incomplete

Text Contents

1.Page 1 - 3.pratiṣṭhābhedavidhi yāgaśālāvidhiśca.
2.Page 3 - 22.dvārapūjādi maṇḍapārcanavidhi.
3.Page 22 - 33.vedikārcanavidhi.
4.Page 33 - 38.āvaraṇapūjāvidhi.
5.Page 38 - 52.agnikāryavidhi.
6.Page 52 - 55.jalādhivāsanavidhi snapanavidhiśca.
7.Page 55 - 56.pratisarabandhanavidhi.
8.Page 56 - 75.śayanādhivāsanavidhi.
9.Page 75 - 82.dvitīyadivasavidhi.
10.Page 82.caṇḍadhyānam, mūṣakadhyānam.
11.Page 82 - 83.vighneśvaradhyānam.
12.Page 83.navagrahasamidhaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ॥ śubham astu॥ gurave namaḥ॥ vighneśvarapratiṣṭhā॥ vighneśaprokṣaṇaṃ vakṣye sarvadoṣa haraṃ param। āvartaṃ cedyanāvartaṃ punarāvartakantathā। tatontarikaṃ ceti prokṣaṇaṃ caturvidham। mūlagṛhaṃ mūlasthāne yat sthāppitaṃ matam। tadāvartamiti proktaṃ anāvartaṃ tato bhavet। patitaiḥ pātakai spṛṣṭaiścaṇḍālairanyajaistathā॥

Manuscript Ending

Page - 83, l - 9; vināyakagaṇapataye namaḥ। lamboṣṭhagaṇapataye namaḥ। svanāmādyakṣareṇa dhyāna māvāhanādipūjāṃ kṛtvā, arkasamidham ādityāya, pālāśaṃ somāya, khādiram aṃgārakāya, aśvatthaṃ bṛhaspataye, apāmārgaṃ budhāya, uduṃbaraṃ śukrāya, śamīśanaiścarāya, dūrvārāhave, kuśaṃ ketave॥ arkaśukrabudhā pūrvagururuttarato mukhaḥ। paścime tu śani'scandraśeṣā dakṣiṇato mukhāḥ। ādityāṅgārakau raktau śvetau śukraniśākarau। somaputro guruścaiva tāvubhau pītakau smṛtau। kṛṣṇaśśaniśca rāhuśca ketusyātkṛṣṇapiṅgalau॥

Catalog Entry Status

Complete

Key

transcripts_001258

Reuse

License

Cite as

Vighneśvarapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373843