Śivotsavavidhi
Manuscript No.
T0601
Title Alternate Script
शिवोत्सवविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
80
Folio Range of Text
1 - 80
No. of Divisions in Text
7
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
80+1=81
Width
21 cm
Length
33 cm
Bundle No.
T0601
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, said to be No. L 29, but no RE number is recorded. There is an extra page at the beginning which records the contents of the text. This gives a incomplete text of śivotsavavidhi
Text Contents
1.Page 1 - 3.mṛtsaṅgrahaṇavidhi.
2.Page 4 - 12.vāstupūjāvidhi.
3.Page 12 - 14.aṅkurārpaṇavidhi.
4.Page 14 - 17.vṛṣādhivāsanavidhi.
5.Page 17 - 20.dhvajārohaṇavidhi.
6.Page 20 - 46.devatāvāhanam.
7.Page 46 - 80.navasandhividhi.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ aṅkurārpaṇa dhvajārohaṇa sandhyāvāhana (śivotsava) hariḥ oṃ॥ vighneśvarapūjai। anujñā oṃ namassadase, namassadasaspataye namassakhīnāṃ purogāṇāṃ cakṣuṣe, namo dive namaḥ pṛthivyai॥ saprasabhāṃ me gopāya ye ca sabhyā sabhāsataḥ tānindriyāvataḥ kuru sarvamāyur upāsatām॥
Manuscript Ending
Page - 80, l - 7; bhūtaṃ ena jagaccarācaramidaṃ protaṃ ca sarvaṃ sadācyotante paśavopi pāśanikara yasya prasādena tat। omityādimanucaradhvanigataṃ jyotiṣmatāṃ dyotikaṃ vyomavyāpiparaṃ śivākhyamakalaṃ jyotiḥ prapadyo dhiyā॥ śrīmadyatra mahotsave janapadāṃ sevārtham āgacchatām। viprāṇāṃ yadi pādarajasāṃ rājyaṃ prabhūṇāṃ nṛṇāṃ śrīmadgrāmanivāsināṃ prativacaḥ kartuṃ samutsāhināṃ āśīrvādamahaṃ karotu viduṣāṃ sabrahmaghoṣaṃ hyayam॥ hariḥ om॥ śrībālaśukāmbikāsametasthirapurīśvaro rakṣatu॥
Catalog Entry Status
Complete
Key
transcripts_001261
Reuse
License
Cite as
Śivotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373846