Kriyākramadyotikā - Dīkṣāvidhi
Manuscript No.
T0604
Title Alternate Script
क्रियाक्रमद्योतिका - दीक्षाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
38
Folio Range of Text
1 - 38
Lines per Side
20
Folios in Bundle
38+1=39
Width
21 cm
Length
33 cm
Bundle No.
T0604
Miscellaneous Notes
This transcript is copied from a MS belonging to the French Institute of Pondicherry, said to be No. L 24, but no RE number is recorded. There is an extra page at the beginning which records the contents of the text. This transmits the dīkṣāvidhi from the kriyākramadyotikā. Only two portions are complete: samayadīkṣā and viśeṣadikṣā
Text Contents
1.Page 1 - 35.samayadīkṣā.
2.Page 35 - 38.viśeṣadīkṣā.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ। gurubhyo namaḥ। hariḥ om। samayadīkṣā॥ praṇipatyamaheśānaṃ saśaktiṃ sagaṇaṃ gurūn। gurūditena mārgeṇa dīkṣāvidhir anudyate। atha yathoktalakṣaṇācāryaḥ uktalakṣaṇaṃ śiṣyaṃ labdhvā vihitakāle vihitadeśe yāgāṅgāni dravyānyāhṛtya maṇḍapādi yathoktalakṣaṇaṃ vidhāya--
Manuscript Ending
Page - 38, l - 2; śīvāgnigurupūjā ca kartavyā jīvitāvadhi। bālādīnāmetān mūlenāṣṭottaraśatahomena viśodhya yathāśakti dadīta viśeṣadīkṣāvidhissamāptaḥ। śrīmadaghoraśivācāryagurave namaḥ। śubham astu। avighnam astu॥ brahmānandī ca śāntī ca pūrvadvārasya uttare। mātākālendramārtāṇḍau pūrvadvārasya dakṣiṇe। bhṛgīvidyākrameṇaiva dakṣiṇadvārapūrvake। gaṇeśaṃ yamavāstū ca dakṣiṇadvārapaścime। viṣṇuvṛṣabhanivṛttiṃ ca paścimadvāradakṣiṇe। skandaṃ varuṇalakṣmīṃ ca paścimadvārauttare। gaṇe gaurīpratiṣṭhā ca uttaradvārapaścime। caṇḍaṃ kuberaguruṃ caiva uttaradvārapūrvake। īśānādicaturdikṣu dinanāthaṃ ca pūjayet॥
Catalog Entry Status
Complete
Key
transcripts_001264
Reuse
License
Cite as
Kriyākramadyotikā - Dīkṣāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373849