Kriyākramadyotikā - Parārthaprathamakālapūjāvidhi

Metadata

Bundle No.

T0605

Subject

Śaiva, Śaivasiddhānta, Kriyā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001265

License

Type

Manuscript

Manuscript No.

T0605a

Title Alternate Script

क्रियाक्रमद्योतिका - परार्थप्रथमकालपूजाविधि

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

47

Folio Range of Text

1 - 36

Lines per Side

20

Folios in Bundle

47+1=48

Width

21 cm

Length

33 cm

Bundle No.

T0605

Miscellaneous Notes

This transcript is copied from a MS, said to be No. L 25, but no specific information is recorded. There is an extra page at the beginning which records the contents of the bundle. This transmits a parārthaprathamakālapūjāvidhi attributed to the kriyākramadyotikā of aghoraśivācārya. It appears not to feature in the printed kriyākramadyotikā

Manuscript Beginning

Page - 1, l - 1; śrīḥ। gurubhyo namaḥ। kriyākramadyotikā। prathamakālapūjāvidhiḥ karmaprakāśikāparicchedaḥ। (kṣīra)sāgaramadhyasthaṃ ratnadvīpanivāsinam। mahāgaṇapatiṃ vande sarvakārya jayaṃ param। vande viśvādhikaṃ devaṃ śāntaṃ anādinidhanaṃ śivam। niṣkalaṃ niṣkalaṃkaṃ ca śaktiṃ jñānakriyātmikām॥

Manuscript Ending

Page - 36, l - 4; varadahaste arghyajalena sahodbhavamudrayā bhūmiṣṭhajānurnivedayet। tato gaurīṃ samabhyarcya nityotsavaṃ kuryāt। sruk-sruvānājye nirikṣaṇādibhissaṃśodhya, ājyatilādibhir yathā śaktyā daśavāraṃ vā mūlena hutvā, tadarddhaṃ gaurīmantre brahmāṅgaiśca taśāṃśato hutvā pūrṇāṃ dadyāt। iti parmeśvaraparanāmadheyaśrīmadaghoraśivācāryaviracitāyāṃ kriyākramadyotikāyāṃ parārthaviṣaye kriyākāṇḍe prathamakālapūjāvidhissamāptaḥ॥ śrīgurubhyo namaḥ। hariḥ om॥

Catalog Entry Status

Complete

Key

transcripts_001265

Reuse

License

Cite as

Kriyākramadyotikā - Parārthaprathamakālapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373850