Tattvasārasaṅgraha

Metadata

Bundle No.

T0609

Subject

Vaiṣṇava, Madhva

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001271

License

Type

Manuscript

Manuscript No.

T0609

Title Alternate Script

तत्त्वसारसङ्ग्रह

Author of Text

Śrīnivāsācārya

Author of Text Alternate Script

श्रीनिवासाचार्य

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

72

Folio Range of Text

1 - 72

Lines per Side

24

Folios in Bundle

72

Width

21 cm

Length

33 cm

Bundle No.

T0609

Miscellaneous Notes

This transcript is copied from a MS belonging to the Adyar Library, Madras, No. PM 805 (40 E 14). This transmits the tattvasārasaṅgraha of śrīnivāsācārya, which seems to be complete

Manuscript Beginning

Page - 1, l - 1; ॥ śrītatvasārasaṃgrahaḥ prārambhaḥ॥ śrīgurubhyo namaḥ। śrīrāmāya namaḥ॥ ॥ hariḥ om॥ lakṣmīpatiṃ hayagrīvaṃ narasiṃha guṇārṇavam। veṃkaṭeśaṃ jagadvandya vyāsa kṛṣṇādikānnamaḥ॥ ānandatīrthamahaṃ samīḍe śrīmajjayārthaṃ yatirājamadya। tadvaṃśajātaṃ paramahaṃsarājaṃ śrīsatyanātheṃdramahaṃ namāmi॥1 yas satya nāthasya padāmbujasya saṃsevayā vāptasamasta bhāgyaḥ। tatsaṃstiti dhyāna parāyaṇastaṃ natosmi satyābhina vinatīrtham॥2

Manuscript Ending

Page - 71, l - 19; namastasmai bhagavate vyāsāyāmita tejase। yena pravartitau dīpā divyajñānamayo mahān। śrīnivāsākhya viduṣā racitastattvasaṃgrahaḥ। madhvādisadguruṇāṃ ca prītyai bhavatu sarvadā। iti śīlakhaṇa (?) ॥ gāvitrimalācārya suta śrīnivāsācārya kṛtastattvasārasaṃgrahaḥ samāptaḥ॥ suranaraditi jendrai sempate yostatandrai gurutaraduritānāṃ kā kathā mānavānām। sa bhuvi sukṛtakartā gāñchitāvāpti hetu jayati vijitarāgaḥ tīrtharājaḥ prayāgaḥ॥ (x na yatra yogacaraṇaḥ pratikṣā na yatra yajñāgni havisu dīkṣā na tārakajñāna gurorapekṣā x) śrutiḥ pramāṇaṃ śrutayaḥ pramāṇaṃ purāṇamapyatra paraṃ pramāṇam। yatrāsti gaṅgā yamunā pramāṇaṃ sa tīrtharājo jayati prayāgaḥ॥ nayatra yogācaraṇa pratīkṣā na yatra yajñāgni havissu dīkṣā। na tāraka jñāna gurorapekṣā sa tīrtharājo jayati prayāgaḥ॥ ciraṃ nivāsaṃ na samīkṣyate yo udāracittaḥ pradadāti kāmān। yaḥ kāmitārthāśca dadatsa kāmān sa tīrtharājo jayati prayāgaḥ॥ ॥ om॥ ॥ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001271

Reuse

License

Cite as

Tattvasārasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/373856