Śivālayadhvajārohaṇacūrṇikā

Metadata

Bundle No.

T0610

Subject

Śaiva, Cūrṇikā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001272

License

Type

Manuscript

Manuscript No.

T0610

Title Alternate Script

शिवालयध्वजारोहणचूर्णिका

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

11

Folio Range of Text

1 - 11

Lines per Side

24

Folios in Bundle

11+1=12

Width

21 cm

Length

33 cm

Bundle No.

T0610

Miscellaneous Notes

This transcript has been copied from a MS belonging to the Adyar Library, Madras, No. 66069 (19 - B - 30). There is an extra page at the beginning which records the contents of the text. This transmits a śivālayadhvajārohaṇacūrṇikā and devatāvāhana

Manuscript Beginning

Page - 1, l - 1; ॥ śivālayadhvajārohaṇacūrṇikāvidhiḥ॥ śrīdakṣiṇāmūrtaye namaḥ॥ devatāvāhanam। gajavaravaktraṃ girijāputraṃ gaṇapatimitraṃ gaṇapatimīśam। vṛdukaradhṛtaparaśuṃ kaṃkaṇapāṇiṃ kabalitapadmaṃ sodaravandyam॥ sundaranṛttaṃ suvidhṛtamaṇimakuṭaṃ praṇamatadevaṃ prakaṭitatālam। ṣaḍaṃgiritattālamidaṃ lambodaravarakuñjaramukhaharakuṃkumavarṇadhara॥ śvetajaśṛṅgabhujaṅgavibhūṣaṇamaṃgaladāyakamānavadhīra। nayanatrayavaranāgavibhūṣitanānāgaṇapatikaṃ tattannayanatrayavaranāgavibhūṣitanānāgaṇapatikam॥

Manuscript Ending

Page - 11, l - 13; tribhuvanabhayaṅkarakarālavadanakabalitavaitvasaṃtāsuṃprāpījanadurjanatarjanapaṭusarjanabhīṣaṇavadanacirasāramaiyaparākramasārvabhaumaḥ। nikhilāntarāya nikoyadaṇḍanavanditaḥ। sandhyāruṇavāridharaprabhāpuñjapiñjarajaṭāmaṇḍalaḥ digambaravaṭuḥ। asitāṃgarurucaṇḍakrodhanonmattakaṭāvibhīṣaṇasaṃhārākhyāṣṣaṭ bhairavapaṭhitataḥ। k.etrapālaḥ mahābhairava .... śivāstradivyaśūlanikaṭe sānnidhyaṃ karotu॥ ॥ śrīr astu॥

Catalog Entry Status

Complete

Key

transcripts_001272

Reuse

License

Cite as

Śivālayadhvajārohaṇacūrṇikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373857