Balidānavidhi

Metadata

Bundle No.

T0624

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001306

License

Type

Manuscript

Manuscript No.

T0624c

Title Alternate Script

बलिदानविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

6

Folio Range of Text

248 - 253

Lines per Side

16

Folios in Bundle

265+3=268

Width

21 cm

Length

33 cm

Bundle No.

T0624

Miscellaneous Notes

For general information, see notes on T 0624a

Text Contents

1.Page 248 - 249.balidānavidhi.
2.Page 249 - 252.(kālabhede) balidānavidhi.
3.Page 252 - 253.(devatā) balidānavidhi.
See more

Manuscript Beginning

Page - 248, l - 1; ॥ svasti॥ yasmindeve bhaveddevi nityakāryabalidvayam। tadā naimittike mantrī trikālaṃ balimāharet। nitye vā vartamāne tu trikālaṃ balikarmaṇi। tadā naimittikaṃ kuryānnityabalyā sahaiva tu॥ athavānyaprakāreṇa bhavenaimittike baliḥ। prātareva vinirvatya baliṃ nityaṃ maheśvari॥

Manuscript Ending

Page - 252, l - 12; śaṅkukarṇaḥ sarpanetraḥ sumukhaḥ sampratiṣṭhitaḥ। kṣetreśontye cātha balipīṭhe kiṣkandhapūrvakāḥ। kiṣkindhaḥ śaṅkaro bhaumo bhīmañca sukumārakaḥ। tato bāhulakaścaiva vijayo'nanta vikramaḥ। punaḥ piṅgalakeśākṣo harasenastu madhyataḥ। dvārādibalipīṭhāntaṃ balidevā ime harau॥

Catalog Entry Status

Complete

Key

transcripts_001306

Reuse

License

Cite as

Balidānavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/373891