Rudrayāmala - Hīnārcanavidhinirūpaṇa

Metadata

Bundle No.

T0625

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001311

License

Type

Manuscript

Manuscript No.

T0625c

Title Alternate Script

रुद्रयामल - हीनार्चनविधिनिरूपण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

[122] - [125]

Lines per Side

16

Folios in Bundle

131+2=133

Width

21 cm

Length

33 cm

Bundle No.

T0625

Miscellaneous Notes

For general information, see notes on T 0625a

Manuscript Beginning

Page - 122, l - 8; devārcakalakṣaṇa। svasti। atha vakṣye samāsena lakṣaṇādi kramāṃ śṛṇu। īśasthāpaka śuddho'yaṃ nindakaṃ parivarjayet॥ nāstikaṃ piśunaṃ pāpi śaraṃ nidrayameva ca। patitaṃ tu durācāraṃ gurudrohaṃ ca hiṃsakam॥ śivadrohiṃ gaṇadrohiṃ niṣṭhuraṃ duṣṭaceṣṭitam। andhakaṃ badhiraṃ kubjaṃ tathā dāturameva ca। tathaiva patitaṃ nāsā karṇāṅgulyādi hīnakam॥

Manuscript Ending

Page - 125, l - 7; rājārāṣṭravinaśyanti karturviṃśakṣayo bhavet। grāmarāṣṭraṃ ca durbhikṣaṃ mlecchāja bhayaṃ bhavet। tasmin grāme mahāmārī prāpnotyevaṃ na saṃśayaḥ। anavṛṣṭinnṛpadbhītiḥ mahārogānnupaplavam। śāsravattasamaṃ vīkṣya ācāryaṃ parikalpayet॥ arcakalakṣaṇe hīne karma kurvanti ye śaṭhāḥ। ṣaṇmāsaṃ mṛtyumāpnoti masūryārogasaṅgavam॥ iti śrīrudrayāmile hīnārcanavidhinirūpaṇaṃ nāma ekāśītitamaḥ paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001311

Reuse

License

Cite as

Rudrayāmala - Hīnārcanavidhinirūpaṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/373896