Rudrayāmala - Hīnārcanavidhinirūpaṇa
Manuscript No.
T0625c
Title Alternate Script
रुद्रयामल - हीनार्चनविधिनिरूपण
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
[122] - [125]
Lines per Side
16
Folios in Bundle
131+2=133
Width
21 cm
Length
33 cm
Bundle No.
T0625
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0625a
Manuscript Beginning
Page - 122, l - 8; devārcakalakṣaṇa। svasti। atha vakṣye samāsena lakṣaṇādi kramāṃ śṛṇu। īśasthāpaka śuddho'yaṃ nindakaṃ parivarjayet॥ nāstikaṃ piśunaṃ pāpi śaraṃ nidrayameva ca। patitaṃ tu durācāraṃ gurudrohaṃ ca hiṃsakam॥ śivadrohiṃ gaṇadrohiṃ niṣṭhuraṃ duṣṭaceṣṭitam। andhakaṃ badhiraṃ kubjaṃ tathā dāturameva ca। tathaiva patitaṃ nāsā karṇāṅgulyādi hīnakam॥
Manuscript Ending
Page - 125, l - 7; rājārāṣṭravinaśyanti karturviṃśakṣayo bhavet। grāmarāṣṭraṃ ca durbhikṣaṃ mlecchāja bhayaṃ bhavet। tasmin grāme mahāmārī prāpnotyevaṃ na saṃśayaḥ। anavṛṣṭinnṛpadbhītiḥ mahārogānnupaplavam। śāsravattasamaṃ vīkṣya ācāryaṃ parikalpayet॥ arcakalakṣaṇe hīne karma kurvanti ye śaṭhāḥ। ṣaṇmāsaṃ mṛtyumāpnoti masūryārogasaṅgavam॥ iti śrīrudrayāmile hīnārcanavidhinirūpaṇaṃ nāma ekāśītitamaḥ paṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001311
Reuse
License
Cite as
Rudrayāmala - Hīnārcanavidhinirūpaṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/373896