Prapañcasārasambandhadīpikā

Metadata

Bundle No.

T0659

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001367

License

Type

Manuscript

Manuscript No.

T0659

Title Alternate Script

प्रपञ्चसारसम्बन्धदीपिका

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

39

Folio Range of Text

1 - 39

Lines per Side

25

Folios in Bundle

39+1=40

Width

21 cm

Length

33 cm

Bundle No.

T0659

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. PM 2582 (8 E 9). There is an extra page at the beginning which records the contents of the text

Text Contents

1.Page 1 - 27.prathamaḥ paṭala.
2.Page 27 - 38.dvitīyaḥ paṭala.
3.Page 38 - 39.dvitīyaḥ paṭala.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ prapañcasāra sambandhadīpikā॥ ॥ hariḥ om॥ ॥ prapañcasārasambandhadīpikāprārambhaḥ॥ vandehaṃ dakṣiṇāmūrtiṃ sarvavidyā pravartakam। bhakti śaktyoḥ pradātāraṃ sarvajñaṃ sarvahṛtsthitam। hṛtsyāntam utsārya vivakṣitārthaṃ karoti vācaṃ - gatāṃ saraṣvatī। Page - 1, l - 1; tvatpādayorbhaktiṣu vicyutāyā sāsya prabhūtā mama janma janmani॥

Manuscript Ending

Page - 39, l - 20; puruṣātmaka hrasva pañcakaṣya vāyordakṣiṇanāsāsthe udayaḥ tatpradhānamantrāṇāñca teṣāṃ vīryodbhava kālaṃ darśayati dakṣasavye iti ca śabda tatpradhāna mantragraha nakṣatrādyudaya samuccayārthaḥ। mantreṣu huṃphaḍantāḥ puruṣāḥ svāhāntāḥ striyaḥ namontāḥ napuṃsakā iti draṣṭavyam। taduyobhūtodaya prakāreṇa jñeya ityāha bhūteti hṛtabhūtakalābhiḥ

Catalog Entry Status

Complete

Key

transcripts_001367

Reuse

License

Cite as

Prapañcasārasambandhadīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373952