Mṛgendrāgama
Manuscript No.
T0677
                                Title Alternate Script
मृगेन्द्रागम
                                Uniform Title
Mṛgendra
                                Language
Script
Commentary Alternate Script
मृगेन्द्रवृत्ति
                                Scribe
T. V. Subrahmanya Sastri
                                Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
336
                                Folio Range of Text
1 - 336
                                No. of Divisions in Text
4
                                Range of Divisions in Text
1 - 4
                                Title of Divisions in Text
pāda
                                Lines per Side
23
                                Folios in Bundle
336+1=337
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0677
                                Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 5696. There is an extra page at the beginning which records the contents of the text. The beginning page (p.1) records the title of the text
                                Text Contents
1.Page 2 - 24.upodghātaprakaraṇam (prathama).
                                            2.Page 24 - 47.paramokṣanirāsaprakaraṇam (dvitīya).
                                            3.Page 47 - 57.patilakṣaṇaprakaraṇam ((tṛtīya).
                                            4.Page 57 - 61.patisvarūpaprakaraṇam (caturtha).
                                            5.Page 61 - 68.pañcakṛtyaprakaraṇam (pañcama).
                                            6.Page 68 - 73.paśupadārthanirṇayaprakaraṇam (ṣaṣṭha).
                                            7.Page 73 - 80.pāśaparīkṣaprakaraṇam (saptama).
                                            8.Page 80 - 83.karmavicāraprakaraṇam [asṣṭama).
                                            9.Page 83 - 91.granthitattvaparīkṣāprakaraṇam [navama].
                                            10.Page 91 - 100.māyādikāryavicāraprakaraṇam [daśama].
                                            11.Page 100 - 109.pratyayādivicāraprakaraṇam [ekādaśa].
                                            12.Page 109 - 118.ahaṃkārādikāryavicāraprakaraṇam [dvādaśa].
                                            13.Page 118 - 156.adhvaprakaraṇam [trayodaśa].
                                            14.Page 157 - 161.mantroddhāraprakaraṇam.
                                            15.Page 161 - 168.snānaprakaraṇam.
                                            16.Page 169 - 183.arcāprakaraṇam.
                                            17.Page 183 - 187.sādhyapūjāprakaraṇam.
                                            18.Page 187 - 192.mudrāprakaraṇam.
                                            19.Page 192 - 211.vahnikāryaprakaraṇam.
                                            20.Page 211 - 233.adhivāsaprakaraṇam.
                                            21.Page 233 - 288.dīkṣābhiṣekādiprakaraṇam.
                                            22.Page 288 - 309.yogapādaprakaraṇam.
                                            23.Page 309 - 336.caryāpādaḥ.
                                        See more
                    Manuscript Beginning
Page - 2, l - 1; ॥mṛgendravṛttiḥ॥ candrārdhacūḍa caraṇābjayugaṃ praṇamya vāgīśvarīṃ gaṇapatiṃ kramaśo gurūṃśca। leśādyathāmati gamayunandūtsatāṃ hṛdaye nigūḍhaṃ śrīmanmṛgendram atha hānamahaṃ (padavṛttimahaṃ) karomi॥ śrīmatsvabodha vibhava prathanāya tāvat garjantyalaṃ na kila yatprakṛtopayogi। anye punaḥ paṭu dhiyo na vivecayanti spaṣṭārthametaditi tattadupekṣamāṇāḥ॥ saṃkṣepataḥ prakṛtavastuparisphuṭaṃ ye vyācakṣate padāpadārthasamanvayena। prāyaḥ kuśāgramagibhistadidādriyante vyākhyā kṛto vipula vistara bhīrubhiśca॥ sākṣāccrī kaṇṭhanāthādibhabudhsujanānugrahā .... nān jñātvā śrīrāmakaṇṭhācchivanutakamalonmīlana pauḍhabhāsvān॥
                                Manuscript Ending
Page - 336, l - 2; yeṣāṃ sādhakādīnāṃ samayalopādi jaḍakalācchidrāpaho yaḥ। pavitrakākhyo vidhiḥ prāgdevaiḥ parameśvarāt tapasā labdhaḥ sa evaiṣāmeva svavidhipuṣṭyartham ucyate। śrāvaṇe tadupānte vā nabhasyevocyamānavat। śambhoḥ pavitramāpādya pūrayedvārṣikaṃ vidhim॥ śrāvaṇe māse śrāvaṇa ivānto yasya kālasya tattadupāntaḥ kālaḥ ārṣārthaṃ paurṇamāsī sāntataddarśe tasmin। yathoktaṃ śrīmanmaye āṣāḍhāścādimehanīti nabhasye vārdhātra pade - - - ॥
                                BIbliography
1/ Printed under the title: mṛgendrāgama (kriyāpāda et caryāpāda) avec le commentaire de bhaṭṭanārāyaṇakaṇṭha, ed. N. R. Bhatt, PIFI No. 23, Pondicherry, IFI, 1962. 2/ Printed under the title: śrīmṛgendram: Kāmikopāgamam: vidyāyogapādadvayamilitam/ bhaṭṭanārāyaṇakaṇṭhaviracitayā vṛtyā/ tadvyākhyayāghoraśivācārya viracitayā Dīpikayā cālaṅkṛtam; ed. by Nā. Kṛṣṇaśāstriṇā, Ke. Em. Subrahmaṇyaśāstrīṇā ca yathāmati saṃśodhya mudritam, pub. śaivāgamasiddhāntaparipālanasaṅga, devakoṭṭai, no. 12, 1928
                                Catalog Entry Status
Complete
                                Key
transcripts_001402
                                Reuse
License
Cite as
            Mṛgendrāgama, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 30th  2025,             https://ifp.inist.fr/s/manuscripts/item/373987        
    

 
                            
Commentary