Agnimukhavidhi
Manuscript No.
T0681b
                                Title Alternate Script
अग्निमुखविधि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
33
                                Folio Range of Text
62 - 94
                                Lines per Side
20
                                Folios in Bundle
102+1=103
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0681
                                Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0681a. This gives agnimukhavidhi which has been written by vināyakabhaṭṭa (see the colophon on page - 94)
                                Manuscript Beginning
Page - 62, l - 10; - agnimukham - śivājñāṃ prāpyārghya hasto guruḥ pradakṣiṇena kuṇḍasya paścime dakṣiṇe vopaviśya mūlanyasta cakṣuṣā nirīkṣya oṃ hāṃ astrāya huṃ phaḍiti prokṣyātāḍya kavacenābhyukṣya humphaḍantāstreṇa khātvoddhṛtya hṛdayenāpūrya samākṛtya varmaṇā sitvā humphaḍantāstreṇa saṅkuṭya
                                Manuscript Ending
Page - 94, l - 10; karmānte jayādirabhyadānaṃ c rāṣṭrabhṛcca kṛtvā kartavyaṃ pātrasaṃskāraṃ ca sruk sruvasaṃskāraṃ ca na kartavyam। paridhiviṣṭarānnidhāya baliṃ kuryāt। śeṣaṃ pūrvavadācaret। iti vināyakabhaṭṭaviracitaṃ vedoktamagnimukhaṃ samāptam॥śrī sāmbasadāśivāya dakṣiṇāmūrtigurave namaḥ। neḍuṅguṇaṃ subbarāyadeśikasvahastalikhitaṃ sampūrṇam॥ abhitakucanāyakīsameta-aruṇācaleśvarasvāmisahāyaḥ॥ śrībālāmbāsahāyaḥ॥ śrīrastu॥ śubham astu॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001412
                                Reuse
License
Cite as
            Agnimukhavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373997        
    

