Ādityastotraratna

Metadata

Bundle No.

T0686

Subject

Stotra, Dhyāna, Vyākhyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001437

License

Type

Manuscript

Manuscript No.

T0686d

Title Alternate Script

आदित्यस्तोत्ररत्न

Subject Description

Language

Script

Commentary

Ratnaprakāśinī

Commentary Alternate Script

रत्नप्रकाशिनी

Author of Commentary

Appayyadīkṣita

Author Commentary Alternate Script

अप्पय्यदीक्षित

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

37

Folio Range of Text

[112] - [149]

Lines per Side

25

Folios in Bundle

149+2=151

Width

21 cm

Length

33 cm

Bundle No.

T0686

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 75478. This gives ādityastotraratna with its vyākhyā ratnaprakāśinī of appayadīkṣita

Manuscript Beginning

Page - [113], l - 1; ॥śrīmahādevāya namaḥ॥ śrīgurubhyo namaḥ॥ ॥ om॥ āditya stotraratnasya vṛttiratnaprakāśinī। asmābhireva kriyate nātisaṃkoca vistarā। tatra tāvadratha mahima stavanārthaḥ prathamaślokaḥ। vistārāyāmamānaṃ daśabhirupagato yojanānāṃ sahasraiścakre pañcāranābhi tritayavati lasan nemiṣaṭke niviṣṭaḥ। saptacchandasāraṃgāhita vahana dhuro hāyanāṃ strivarga vyaktyā saptākhilāṃbhaḥ sphurati mama puraḥ syandanaścaṃḍabhānoḥ।

Manuscript Ending

Page - [149], l - 7; duḥsvapnaṃ durnimittaṃ duritamakhilamapyāmayānapyasādhyān doṣān duḥsthānaruca grahagaṇa janitān duṣṭabhūtagrahādīn। nirdhunoti sthirāñca śriyamiha labhate muktimabhyeti cānte saṃkīrtyastotra ratnaṃ sakṛdapi manujaḥ pratyahaṃ patyuranhām॥ caturadhikaprabandha nirvāhaka śrīmaddīkṣitacaraṇa kṛtiṃ savyākhyānaṃ ādityastotraratnaṃ sampūrṇam॥ ॥ oṃ śrīmannaṭeśārpaṇamastu॥ ॥ oṃ tatsat॥ ॥ śrīmaddīkṣitaparamagurave namaḥ॥ ॥ om॥

Catalog Entry Status

Complete

Key

transcripts_001437

Reuse

License

Cite as

Ādityastotraratna, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374022