Ādityastotraratna
Manuscript No.
T0686d
Title Alternate Script
आदित्यस्तोत्ररत्न
Language
Script
Commentary Alternate Script
रत्नप्रकाशिनी
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
37
Folio Range of Text
[112] - [149]
Lines per Side
25
Folios in Bundle
149+2=151
Width
21 cm
Length
33 cm
Bundle No.
T0686
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 75478. This gives ādityastotraratna with its vyākhyā ratnaprakāśinī of appayadīkṣita
Manuscript Beginning
Page - [113], l - 1; ॥śrīmahādevāya namaḥ॥ śrīgurubhyo namaḥ॥ ॥ om॥ āditya stotraratnasya vṛttiratnaprakāśinī। asmābhireva kriyate nātisaṃkoca vistarā। tatra tāvadratha mahima stavanārthaḥ prathamaślokaḥ। vistārāyāmamānaṃ daśabhirupagato yojanānāṃ sahasraiścakre pañcāranābhi tritayavati lasan nemiṣaṭke niviṣṭaḥ। saptacchandasāraṃgāhita vahana dhuro hāyanāṃ strivarga vyaktyā saptākhilāṃbhaḥ sphurati mama puraḥ syandanaścaṃḍabhānoḥ।
Manuscript Ending
Page - [149], l - 7; duḥsvapnaṃ durnimittaṃ duritamakhilamapyāmayānapyasādhyān doṣān duḥsthānaruca grahagaṇa janitān duṣṭabhūtagrahādīn। nirdhunoti sthirāñca śriyamiha labhate muktimabhyeti cānte saṃkīrtyastotra ratnaṃ sakṛdapi manujaḥ pratyahaṃ patyuranhām॥ caturadhikaprabandha nirvāhaka śrīmaddīkṣitacaraṇa kṛtiṃ savyākhyānaṃ ādityastotraratnaṃ sampūrṇam॥ ॥ oṃ śrīmannaṭeśārpaṇamastu॥ ॥ oṃ tatsat॥ ॥ śrīmaddīkṣitaparamagurave namaḥ॥ ॥ om॥
Catalog Entry Status
Complete
Key
transcripts_001437
Reuse
License
Cite as
Ādityastotraratna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374022
Commentary