Kālahastīśavilāsa

Metadata

Bundle No.

T0687

Subject

Śaiva, Saivism

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001438

License

Type

Manuscript

Manuscript No.

T0687

Title Alternate Script

कालहस्तीशविलास

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

146

Folio Range of Text

1 - 146

Lines per Side

19

Folios in Bundle

146+1=147

Width

21 cm

Length

33 cm

Bundle No.

T0687

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 16268. There is an extra page at the beginning which records the title of the text and a line which reads: " hariharatāratamyaviṣayaḥ p.2-146.

Manuscript Beginning

Page - 1, l - 1; ॥kālahastīśavilāsaḥ॥ -- bhagavānāsīdāpastambastapodhanaḥ। tasya śiṣyopyabhūdvaiśyo nāmnā kvātheśvaro mune॥ mahāpātapratamanas tasya śiṣyaśca vīryavān। ūno uraiti khyāto jātyā śūdro mahātapāḥ॥ evaṃ sa bhagavān brahmā pūjanāya śivasya tu। kṛtvātma cāturāśramyaṃ svameva bhuvanaṃ gataḥ॥ atra mahāpātapratamanaḥ kāpālika ityarthaḥ॥

Manuscript Ending

Page - 146, l - 3; śāstre śāstre tava śivakathā leśacaryāvihīne bhrāmyan bhrāmyan bhavati viphalo janmanā paṇḍito'pi। granthecāsmin tava vilasite kālahastīśa nityaṃ kṛtvābhyāsaṃ bhavati vijayī śuktibhāvaikaniṣṭhaḥ॥ iti śrīkālahastīśavilāsaḥ saṃpūrṇaḥ॥ śivāya jagatāmastu śivaṃ yaḥ prematodṛśam। yenānyonyaṃ śarīrārdhaṃ manyonyasmai samarpitam॥ śṛṇuyādvā paṭhedvāpi ya - - - śatādhikam। catuḥsahasraṃ śaivasya prāpnoti giriśakyatām॥ ॥ karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ ॥ hariḥ oṃ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_001438

Reuse

License

Cite as

Kālahastīśavilāsa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374023