Sakalāgamasaṅgraha
Manuscript No.
T0689
Title Alternate Script
सकलागमसङ्ग्रह
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
181
Folio Range of Text
1 - 181
Lines per Side
20
Folios in Bundle
185+1=186
Width
21 cm
Length
33 cm
Bundle No.
T0689
Miscellaneous Notes
There is an extra page at the beginning which records the contents of the text. This gives snānānuṣṭhānaravyarcanavidhi, śivapūjāvidhi and parārthapūjādarśana from sakalāgamasaṅgraha. Pages 181 to 184 gives pañcākṣaramahimā with Tamil meaning and page 184 gives some agamavacana-s also
Text Contents
1.Page 1 - 45.snānānuṣṭhāna ravyarcanavidhi.
2.Page 46 - 166.śivapūjāvidhi.
3.Page 166 - 180.parārthapūjādarśanavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; śubham astu॥ sakalāgamasārasaṅgrahaḥ॥ śrīr astu॥ ikṣusāgaramadhyasthaṃ ratnadvīpanivāsinam। mahāgaṇapatiṃ vande sarvakāryajayaṃ param॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥
Manuscript Ending
Page - 180, l - 17; parṇāgraṃ parṇapṛṣṭhaṃ ca tyaktvānyacca sukhaṇḍitam। bhakṣayettu ca tāmbūlaṃ ārogyaṃ labhate dhruvam। aṃśumati - dharmasaṅkīrtanaṃ caiva purāṇaśravaṇaṃ tataḥ। nityācārassamākhyātaḥ yāvajjīvaṃ tamāśraye॥ iti sahalāgamasārasaṅgrahe parārthapūjādarśanavidhissamāptaḥ॥ śrībālaśukāmbikāsametasthirapurīnāthāya namaḥ। khara olacūḍi 6 śaṅkarapurattil likhitasamṛddhiḥ। cinnasvāmisvahastalikhitam। namaḥ padaṃ tatkhalu jīvavāci śivaḥ padaṃ tatparamātmavāci। āyeti tādātmyamidaṃ prasiddhaṃ namaśśivāyeti jagada mantraḥ॥ namaśśivāgni bījāya harāya paramātmane। omartha mantrarūpāya mūlapañcākṣarātmane। oṅkāravadanā devī vāyakāra bhujadvayā। pañcākṣarī parāvidyā satārā liṅgarūpiṇī॥ śivamantrābhidhāśaivī mamāṅge sampratiṣṭhitā। omartha mantrarūpāya mūlapañcākṣarātmane॥
Catalog Entry Status
Complete
Key
transcripts_001440
Reuse
License
Cite as
Sakalāgamasaṅgraha,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374025