Sakalāgamasaṅgraha

Metadata

Bundle No.

T0689

Subject

Śaiva, Śaivasiddhānta, Āgama, Saṅgraha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001440

License

Type

Manuscript

Manuscript No.

T0689

Title Alternate Script

सकलागमसङ्ग्रह

Language

Script

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

181

Folio Range of Text

1 - 181

Lines per Side

20

Folios in Bundle

185+1=186

Width

21 cm

Length

33 cm

Bundle No.

T0689

Miscellaneous Notes

There is an extra page at the beginning which records the contents of the text. This gives snānānuṣṭhānaravyarcanavidhi, śivapūjāvidhi and parārthapūjādarśana from sakalāgamasaṅgraha. Pages 181 to 184 gives pañcākṣaramahimā with Tamil meaning and page 184 gives some agamavacana-s also

Text Contents

1.Page 1 - 45.snānānuṣṭhāna ravyarcanavidhi.
2.Page 46 - 166.śivapūjāvidhi.
3.Page 166 - 180.parārthapūjādarśanavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śubham astu॥ sakalāgamasārasaṅgrahaḥ॥ śrīr astu॥ ikṣusāgaramadhyasthaṃ ratnadvīpanivāsinam। mahāgaṇapatiṃ vande sarvakāryajayaṃ param॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥

Manuscript Ending

Page - 180, l - 17; parṇāgraṃ parṇapṛṣṭhaṃ ca tyaktvānyacca sukhaṇḍitam। bhakṣayettu ca tāmbūlaṃ ārogyaṃ labhate dhruvam। aṃśumati - dharmasaṅkīrtanaṃ caiva purāṇaśravaṇaṃ tataḥ। nityācārassamākhyātaḥ yāvajjīvaṃ tamāśraye॥ iti sahalāgamasārasaṅgrahe parārthapūjādarśanavidhissamāptaḥ॥ śrībālaśukāmbikāsametasthirapurīnāthāya namaḥ। khara olacūḍi 6 śaṅkarapurattil likhitasamṛddhiḥ। cinnasvāmisvahastalikhitam। namaḥ padaṃ tatkhalu jīvavāci śivaḥ padaṃ tatparamātmavāci। āyeti tādātmyamidaṃ prasiddhaṃ namaśśivāyeti jagada mantraḥ॥ namaśśivāgni bījāya harāya paramātmane। omartha mantrarūpāya mūlapañcākṣarātmane। oṅkāravadanā devī vāyakāra bhujadvayā। pañcākṣarī parāvidyā satārā liṅgarūpiṇī॥ śivamantrābhidhāśaivī mamāṅge sampratiṣṭhitā। omartha mantrarūpāya mūlapañcākṣarātmane॥

Catalog Entry Status

Complete

Key

transcripts_001440

Reuse

License

Cite as

Sakalāgamasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374025