Parārthanityapūjāvidhi
Manuscript No.
T0692
Title Alternate Script
परार्थनित्यपूजाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
50
Folio Range of Text
1 - 50
Lines per Side
25
Folios in Bundle
50+1=51
Width
21 cm
Length
33 cm
Bundle No.
T0692
Miscellaneous Notes
There is an extra page at the beginning which records the contents of the text. There is a brief note on that page (contents) which reads: " Original ms. belonging to the Kurukkal (Gurukkal), Perumper kaṇḍikai (Near Madras) "
Text Contents
1.Page 1.bhairavānujñā.
2.Page 1 - 2.śayanālayapūjāvidhi.
3.Page 2.sthānaśuddhiḥ.
4.Page 2 - 3.dravyaśuddhiḥ.
5.Page 3 - 7.bhūtaśuddhiḥ.
6.Page 7 - 9.antaryāgaḥ.
7.Page 9 - 11.pañcagavyavidhi.
8.Page 11 - 12.pañcāmṛtavidhi.
9.Page 12.snapanavidhi.
10.Page 12 - 14.sūryapūjāvidhi.
11.Page 14 - 16.vighneśvarapūjāvidhi.
12.Page 16 - 42.śivapūjāvidhi.
13.Page 42 - 43.balividhi.
14.Page 43.caṇḍapūjāvidhi.
15.Page 43 - 50.manonmaṇīpūjāvidhi.
See more
Manuscript Beginning
Page - 1, l - 1; parātha nityapūjāvidhiḥ॥ caṇḍamanomaṇīpūjāśca॥ hariḥ om। prātarutthāya svagurūn gaṇeśaṃ śivaṃ dhyātvā malotsarjana dantadhāvana snānānuṣṭhānādikaṃ vidhivat vidhāya kṛtanityāhnikadvayaḥ ātmārtha - - - ya pūjāṃ kṛtvā parārthālayaṃ praviśya pādau hastau ca prakṣālyācamyāntaḥ praviśya pradakṣiṇakriyāṃ kṛtvā praṇamya puṣpāñjaliṃ kṣipet।
Manuscript Ending
Page - 50, l - 9; saṃpūjya digbandhanādikaṃ vidhāya pādyādi mantrān upasaṃharet। tataścaṇḍeśvarisadanamupagamyaviracitārghyahastaḥ mūlenābhyarcya visṛjyābhiṣicya tadāsanamūrti mūlāṅgairabhyarcya pādyādi datvā nirmālyaṃ samarpya nivedyaṃ nivedya ācamanārghyau ca datvā tadarghyamupasaṃharet। iti manonmaṇīpūjāvidhiḥ samāptaḥ hariḥ om॥
Catalog Entry Status
Complete
Key
transcripts_001444
Reuse
License
Cite as
Parārthanityapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on November, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374029

