Kāraṇāgama
Manuscript No.
T0766b
                                Title Alternate Script
कारणागम
                                Uniform Title
Kāraṇa
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
5
                                Folio Range of Text
25 - 33
                                Lines per Side
32
                                Folios in Bundle
341+6=347
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0766
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to the French Institute of Pondicherry, No. RE 20058
                                Text Contents
1.Page 25 - 29.puṇyāhavidhi.
                                            2.Page 31 - 33.samprokṣaṇavidhi.
                                        See more
                    Manuscript Beginning
Page - 25, l - 14; ataḥparaṃ pravakṣyāmi puṇyāhaṃ tu vidhīyate। pukāraṃ pāpanāśaṃ syāt ṇyakāraṃ dehaśuddhitam। hakāraṃ sthānaśuddhisyāt puṇyāhaṃ tu vidhīyate॥ sarvapāpavinirmuktaḥ sarvasasyasya vardhanaṃ। sarvaroga nivṛtyarthaṃ sarvaśāntikaraṃ śubhaṃ॥
                                Manuscript Ending
Page - 33, l - 5; gaurī śirorpaṇaṃ kuryāt sthāpayettu śivāṃbhasā। vidyeśa kuṃbhamuddhṛtya svasvamaṃtrābhiṣecayet॥ prokṣaṇyāṃ te tu snapanaṃ yathā vṛttānusārataḥ। gandha puṣpaṃ ca dhūpaṃ ca dīpaṃ caivahṛdā budhaḥ। kalaśairvaṃśamuddhṛtya śivaloke mahīyate। iti kāraṇe pratiṣṭhātantre prokṣaṇavidhipaṭalaḥ॥
                                BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
                                Catalog Entry Status
Complete
                                Key
transcripts_001590
                                Reuse
License
Cite as
            Kāraṇāgama, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://ifp.inist.fr/s/manuscripts/item/374175        
    
