Dāmakaprahasana

Metadata

Bundle No.

T0774

Subject

Rūpaka

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001604

License

Type

Manuscript

Manuscript No.

T0774

Title Alternate Script

दामकप्रहसन

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

5

Folio Range of Text

1 - 5

Lines per Side

22

Folios in Bundle

5+1=6

Width

21 cm

Length

33 cm

Bundle No.

T0774

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5042. Transcripts T 0774 and T 0775 are kept in single bundle. There is an extra page at the beginning which records the titles of both the texts (which are kept together in this bundle)

Manuscript Beginning

Page - 1, l - 1; ॥ dāmakaprahasanam॥ (nādyante tataḥ praviśati sūtradhāraḥ) sūtra - suvarṇapuṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśadhvajam। sarvāśca devatā vande vande sarvāṃśca tāpasān॥ (nepathyābhimukhamavalokya) arye itastāvat। (praviśya) naṭī - ārya iyamasmi, tvayā sahodyānavanaṃ gantukāmā kaḥ kālaḥ tvāmanviṣya nanu idānīmāryeṇa prakrīḍitumicchāmi॥

Manuscript Ending

Page - 5, l - 4; durbu- tataśca, kṛtte vajramukhena nāma kṛmiṇā daivāttadūrudvaye nidrācchedabhayādasahyata guror dhairyāttadāvedanā। utthāya kṣatajāplutaḥ sa sahasāroṣānaloddīpitaḥ buddhvā taṃ ca śaśāpa kāla viphalānyastrāṇi te santviti॥ durmukhaḥ - aho kaṣṭamabhihitaṃ tatra bhavatā। gacchāvaḥ। [niṣkrāntau] bharatavākyam sarvatra sampadaḥ santu vipado'pi na santu ca। sarve santu ca santuṣṭā asantuṣṭā na santu ca॥

Catalog Entry Status

Complete

Key

transcripts_001604

Reuse

License

Cite as

Dāmakaprahasana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374189