Haladharasaṃhitā
Manuscript No.
T0780
Title Alternate Script
हलधरसंहिता
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
161
Folio Range of Text
1 - 161
No. of Divisions in Text
12
Range of Divisions in Text
1 - 12
Title of Divisions in Text
adhyāya
Lines per Side
27
Folios in Bundle
161+1=162
Width
21 cm
Length
33 cm
Bundle No.
T0780
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. TR 619 (38. D. 13). There is an extra page in the beginning which records the contents of the text
Text Contents
1.Page 1 - 8.rāśyādinirṇayaḥ prathamodhyāyaḥ.
2.Page 9 - 19.grahabalābalanirṇayaḥ dvitīyodhyāyaḥ.
3.Page 20 - 24.candratārāśuddhinirṇayaḥ tṛtīyodhyāyaḥ.
4.Page 25 - 34.vārādinirṇayaḥ caturthodhyāyaḥ.
5.Page 34 - 49.vivāhādinirṇayaḥ pañcamodhyāyaḥ.
6.Page 49 - 58.puṣparatyādinirūpaṇam ṣaṣṭhodhyāyaḥ.
7.Page 58 - 72.ariṣṭādhyāyaḥ saptamodhyāyaḥ.
8.Page 72 - 83.tanvādibhāvasthakhyādigrahaphalam aṣṭamodhyāyaḥ.
9.Page 83 - 102.yogādhyāyaḥ navamodhyāyaḥ.
10.Page 103 - 114.ṣaḍaṅgaṣadvargastrījātakādhyāyaḥ daśamodhyāyaḥ.
11.Page 114 - 138.jātakarmādi gṛhārambhāntam ekādaśodhyāyaḥ.
12.Page 139 - 161.yātrādhyāyaḥ dvādaśodhyāyaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ॥ śrīgaṇeśāya namaḥ॥ haladharamiśraviracitā॥ ॥ haladharasaṃhitā॥ prathamodhyāyaḥ। kaṭītaṭapaṭīkṛtāyata gajājino dhūrjaṭiḥ jaṭāpaṭalamaṇḍitas tripurakhaṇḍane paṇḍitaḥ। kucāntarabharāturāvani kṛtāvano me manaḥ vinodabhara bhūr vibhuḥ sapadi sannidhattaṃ hṛdi॥ varāharacitā dhyāne jyotiṣāmayanehane। yathā yathārthabuddhiḥ syāttathānujñāpaya prabho॥
Manuscript Ending
Page - 161, l - 1; paraviṣayapurāptau sādhudevadvijasvaṃ kulajanavanitāśca kṣmādhipo nāmaruddhyāt। vigataturagaśastā nārti bhītāśca hanyācchubhatithi divasarkṣe hṛṣṭasainyo viśecca॥ athopasaṃhāraḥ। iti manujapatiryathopadeśaṃ bhagaṇavidāṃ prakaroti yo vacāṃsi। sa sakalanṛpamaṇḍalādhipatyaṃ vrajati divīva purandarocireṇa॥ atha kartuḥ mātṛpitṛ pūrvakātmanām akathanam। mātā yasya pavitra kīrtiramalā padmāvatī yatpitā sārāsāra vicāraviddinakaro nīrodbhavākṣaḥ kṣamī। jātaḥ śaṃbhukare kuleti vimale sohaṃ purārātaye navyaṃ granthamimaṃ mudā haladharo deveśapāde dadau॥ iti śrīhaladharamiśraviracitāyāṃ haladharasaṃhitāyāṃ yātrānāma dvādaśodhyāyaḥ samāptaḥ॥ ॥samāptoyaṃ granthaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001610
Reuse
License
Cite as
Haladharasaṃhitā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374195