Haladharasaṃhitā

Metadata

Bundle No.

T0780

Subject

Saṃhitā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001610

License

Type

Manuscript

Manuscript No.

T0780

Title Alternate Script

हलधरसंहिता

Author of Text

Haladharamiśra

Author of Text Alternate Script

हलधरमिश्र

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

161

Folio Range of Text

1 - 161

No. of Divisions in Text

12

Range of Divisions in Text

1 - 12

Title of Divisions in Text

adhyāya

Lines per Side

27

Folios in Bundle

161+1=162

Width

21 cm

Length

33 cm

Bundle No.

T0780

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. TR 619 (38. D. 13). There is an extra page in the beginning which records the contents of the text

Text Contents

1.Page 1 - 8.rāśyādinirṇayaḥ prathamodhyāyaḥ.
2.Page 9 - 19.grahabalābalanirṇayaḥ dvitīyodhyāyaḥ.
3.Page 20 - 24.candratārāśuddhinirṇayaḥ tṛtīyodhyāyaḥ.
4.Page 25 - 34.vārādinirṇayaḥ caturthodhyāyaḥ.
5.Page 34 - 49.vivāhādinirṇayaḥ pañcamodhyāyaḥ.
6.Page 49 - 58.puṣparatyādinirūpaṇam ṣaṣṭhodhyāyaḥ.
7.Page 58 - 72.ariṣṭādhyāyaḥ saptamodhyāyaḥ.
8.Page 72 - 83.tanvādibhāvasthakhyādigrahaphalam aṣṭamodhyāyaḥ.
9.Page 83 - 102.yogādhyāyaḥ navamodhyāyaḥ.
10.Page 103 - 114.ṣaḍaṅgaṣadvargastrījātakādhyāyaḥ daśamodhyāyaḥ.
11.Page 114 - 138.jātakarmādi gṛhārambhāntam ekādaśodhyāyaḥ.
12.Page 139 - 161.yātrādhyāyaḥ dvādaśodhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ॥ śrīgaṇeśāya namaḥ॥ haladharamiśraviracitā॥ ॥ haladharasaṃhitā॥ prathamodhyāyaḥ। kaṭītaṭapaṭīkṛtāyata gajājino dhūrjaṭiḥ jaṭāpaṭalamaṇḍitas tripurakhaṇḍane paṇḍitaḥ। kucāntarabharāturāvani kṛtāvano me manaḥ vinodabhara bhūr vibhuḥ sapadi sannidhattaṃ hṛdi॥ varāharacitā dhyāne jyotiṣāmayanehane। yathā yathārthabuddhiḥ syāttathānujñāpaya prabho॥

Manuscript Ending

Page - 161, l - 1; paraviṣayapurāptau sādhudevadvijasvaṃ kulajanavanitāśca kṣmādhipo nāmaruddhyāt। vigataturagaśastā nārti bhītāśca hanyācchubhatithi divasarkṣe hṛṣṭasainyo viśecca॥ athopasaṃhāraḥ। iti manujapatiryathopadeśaṃ bhagaṇavidāṃ prakaroti yo vacāṃsi। sa sakalanṛpamaṇḍalādhipatyaṃ vrajati divīva purandarocireṇa॥ atha kartuḥ mātṛpitṛ pūrvakātmanām akathanam। mātā yasya pavitra kīrtiramalā padmāvatī yatpitā sārāsāra vicāraviddinakaro nīrodbhavākṣaḥ kṣamī। jātaḥ śaṃbhukare kuleti vimale sohaṃ purārātaye navyaṃ granthamimaṃ mudā haladharo deveśapāde dadau॥ iti śrīhaladharamiśraviracitāyāṃ haladharasaṃhitāyāṃ yātrānāma dvādaśodhyāyaḥ samāptaḥ॥ ॥samāptoyaṃ granthaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001610

Reuse

License

Cite as

Haladharasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374195