Nakṣatravādāvali

Metadata

Bundle No.

T0783

Subject

Vedānta, Advaita

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001613

License

Type

Manuscript

Manuscript No.

T0783

Title Alternate Script

नक्षत्रवादावलि

Author of Text

Appayadīkṣita

Author of Text Alternate Script

अप्पयदीक्षित

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

212

Folio Range of Text

1 - 212

Lines per Side

24

Folios in Bundle

212+3=215

Width

21 cm

Length

33 cm

Bundle No.

T0783

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5079. There are three extra pages in the beginning, the first two of which record the contents of the text and the third page records the title of the text

Text Contents

1.Page 1 - 19.māsāgnihotravādaḥ.
2.Page 19 - 42.hiṃsādhātvarthavādaḥ.
3.Page 42 - 52.guṇaguṇyekaśaktivādaḥ.
4.Page 52 - 59.guṇaguṇyekaśaktivādaḥ.
5.Page 59 - 69.ekaśaktipakṣaśreyastvavādaḥ.
6.Page 69 - 72.guṇalakṣaṇapakṣanirāsavādaḥ.
7.Page 72 - 82.aruṇaikahāyanī samānādhikaraṇavādaḥ.
8.Page 82 - 89.aruṇyānvayavādaḥ.
9.Page 89 - 93.śaktivādaḥ.
10.Page 93 - 96.jīvāntaryāmiśaktivādaḥ.
11.Page 96 - 99.antaryāmiśaktivādaḥ.
12.Page 99 - 111.antaryāmiśaktivādaḥ.
13.Page 111 - 118.pṛthivyādi śabdhavācyatva samarthanavādaḥ.
14.Page 118 - 121.antaryāmiviṣayasakalaśabdavācyatā samarthanavādaḥ.
15.Page 121 - 124.guṇaśrutigatatṛtīyaikavacanasamarthanavādaḥ.
16.Page 124 - 130.sarvopadānahetusarvaśabdavācyatva samarthanavādaḥ.
17.Page 130 - 146.ekaśāstranirākaraṇavādaḥ.
18.Page 146 - 159.adhyayanavidheḥ arthajñānaphalakatva nirāsavādaḥ.
19.Page 159 - 175.adhyayana svavidhiprayuktatva samarthanavādaḥ.
20.Page 175 - 190.uddhūlanatripuṇḍrayoḥsakalabrahmavidyāṅgatva samarthanavādaḥ.
21.Page 190 - 195.athājñānasamarthanavādaḥ.
22.Page 195 - 199.svapnāyathārthavādaḥ.
23.Page 199 - 205.śaktirajatādyutpattisamarthanavādaḥ.
24.Page 205 - 209.prapañcasacānirāsavādaḥ.
25.Page 209 - 212.brahmānandāvaiṣayikānandābhedasamarthanavādaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥nakṣatravādāvaliḥ॥ yasyāhurāgamavidaḥ paripūrṇaśakteraṃśe kiyatyapi niviṣṭamamuṃ prapañcam। tasmai tamālaruci bhāsura kaṃdharāya nārāyaṇī sahacarāya namaḥ śivāya॥ yatsiddhavadvyavahṛtaṃ dhvanitaṃ ca bhāṣye tantrāntareṣvanupapāditam arthajātam। tasya prasādhanamiha kriyate nayoktyā bālapriyeṇa mṛduvāda kathāprasaṅgaḥ॥ kuṇḍapāyināmayanākhye satre śrūyate - upasadbhiścaritvā māsamagnihotraṃ juhotīti॥

Manuscript Ending

Page - 211, l - 19; dṛṣṭaṃhyākāśavatsarvagataśca nityaḥ iti vacanamanyūnatā paramihāpi manuṣya gandharvādi paryāyasthānyaka mahata śrotriya vākyāni muktānubhāvyasya brahmānandasya manuṣya gandharvādyānandānyūnatā parāṇi dṛṣṭāni। na khalu brahmānandamanubhavanmuktaḥ kaścinmanuṣyagandharvānandamātrām anubhavannāste। sarveṣāṃ muktānāṃ niratiśayabrahmānandānubhava satvāt anumānaṃ bādhitaviṣayaṃ na tu madanumānam iti sarva vaiṣayikānāndāveśā brahmānandasyeti siddham॥ ॥ iti brahmānanda vaiṣayikānandābheda samarthanavādaḥ॥ ॥śrīmadbhāradvājakulajaladhi kaustubha śrīmadadvaitavidyācārya śrīviśvajidyāji śrīraṅgarājādhvarivara sūnorappayyadīkṣitasya kṛtirvādanakṣatramālikā saṃpūrṇaḥ॥ oṃ sadguru caraṇāravindābhyāṃ namaḥ। śrīśivāyaparamagurave namaḥ। brahmānandācāryagurave namaḥ śivāya namaḥ॥ idaṃ śāstraṃ mīmāṃsā nakṣatramālikā granthaṃ lokanāthaśāstreṇa likhitam। karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ idaṃ granthasaṃkhyā ṣaṭśatādhikacatus sahasram। brahmaiva satyam brahmaiva satyam। brahmaiva satyam। oṃ śubham astu oṃ॥

Catalog Entry Status

Complete

Key

transcripts_001613

Reuse

License

Cite as

Nakṣatravādāvali, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374198