Nakṣatravādāvali
Manuscript No.
T0783
Title Alternate Script
नक्षत्रवादावलि
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
212
Folio Range of Text
1 - 212
Lines per Side
24
Folios in Bundle
212+3=215
Width
21 cm
Length
33 cm
Bundle No.
T0783
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5079. There are three extra pages in the beginning, the first two of which record the contents of the text and the third page records the title of the text
Text Contents
1.Page 1 - 19.māsāgnihotravādaḥ.
2.Page 19 - 42.hiṃsādhātvarthavādaḥ.
3.Page 42 - 52.guṇaguṇyekaśaktivādaḥ.
4.Page 52 - 59.guṇaguṇyekaśaktivādaḥ.
5.Page 59 - 69.ekaśaktipakṣaśreyastvavādaḥ.
6.Page 69 - 72.guṇalakṣaṇapakṣanirāsavādaḥ.
7.Page 72 - 82.aruṇaikahāyanī samānādhikaraṇavādaḥ.
8.Page 82 - 89.aruṇyānvayavādaḥ.
9.Page 89 - 93.śaktivādaḥ.
10.Page 93 - 96.jīvāntaryāmiśaktivādaḥ.
11.Page 96 - 99.antaryāmiśaktivādaḥ.
12.Page 99 - 111.antaryāmiśaktivādaḥ.
13.Page 111 - 118.pṛthivyādi śabdhavācyatva samarthanavādaḥ.
14.Page 118 - 121.antaryāmiviṣayasakalaśabdavācyatā samarthanavādaḥ.
15.Page 121 - 124.guṇaśrutigatatṛtīyaikavacanasamarthanavādaḥ.
16.Page 124 - 130.sarvopadānahetusarvaśabdavācyatva samarthanavādaḥ.
17.Page 130 - 146.ekaśāstranirākaraṇavādaḥ.
18.Page 146 - 159.adhyayanavidheḥ arthajñānaphalakatva nirāsavādaḥ.
19.Page 159 - 175.adhyayana svavidhiprayuktatva samarthanavādaḥ.
20.Page 175 - 190.uddhūlanatripuṇḍrayoḥsakalabrahmavidyāṅgatva samarthanavādaḥ.
21.Page 190 - 195.athājñānasamarthanavādaḥ.
22.Page 195 - 199.svapnāyathārthavādaḥ.
23.Page 199 - 205.śaktirajatādyutpattisamarthanavādaḥ.
24.Page 205 - 209.prapañcasacānirāsavādaḥ.
25.Page 209 - 212.brahmānandāvaiṣayikānandābhedasamarthanavādaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥nakṣatravādāvaliḥ॥ yasyāhurāgamavidaḥ paripūrṇaśakteraṃśe kiyatyapi niviṣṭamamuṃ prapañcam। tasmai tamālaruci bhāsura kaṃdharāya nārāyaṇī sahacarāya namaḥ śivāya॥ yatsiddhavadvyavahṛtaṃ dhvanitaṃ ca bhāṣye tantrāntareṣvanupapāditam arthajātam। tasya prasādhanamiha kriyate nayoktyā bālapriyeṇa mṛduvāda kathāprasaṅgaḥ॥ kuṇḍapāyināmayanākhye satre śrūyate - upasadbhiścaritvā māsamagnihotraṃ juhotīti॥
Manuscript Ending
Page - 211, l - 19; dṛṣṭaṃhyākāśavatsarvagataśca nityaḥ iti vacanamanyūnatā paramihāpi manuṣya gandharvādi paryāyasthānyaka mahata śrotriya vākyāni muktānubhāvyasya brahmānandasya manuṣya gandharvādyānandānyūnatā parāṇi dṛṣṭāni। na khalu brahmānandamanubhavanmuktaḥ kaścinmanuṣyagandharvānandamātrām anubhavannāste। sarveṣāṃ muktānāṃ niratiśayabrahmānandānubhava satvāt anumānaṃ bādhitaviṣayaṃ na tu madanumānam iti sarva vaiṣayikānāndāveśā brahmānandasyeti siddham॥ ॥ iti brahmānanda vaiṣayikānandābheda samarthanavādaḥ॥ ॥śrīmadbhāradvājakulajaladhi kaustubha śrīmadadvaitavidyācārya śrīviśvajidyāji śrīraṅgarājādhvarivara sūnorappayyadīkṣitasya kṛtirvādanakṣatramālikā saṃpūrṇaḥ॥ oṃ sadguru caraṇāravindābhyāṃ namaḥ। śrīśivāyaparamagurave namaḥ। brahmānandācāryagurave namaḥ śivāya namaḥ॥ idaṃ śāstraṃ mīmāṃsā nakṣatramālikā granthaṃ lokanāthaśāstreṇa likhitam। karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥ idaṃ granthasaṃkhyā ṣaṭśatādhikacatus sahasram। brahmaiva satyam brahmaiva satyam। brahmaiva satyam। oṃ śubham astu oṃ॥
Catalog Entry Status
Complete
Key
transcripts_001613
Reuse
License
Cite as
Nakṣatravādāvali,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374198