Dhyānaślokasaṅgraha

Metadata

Bundle No.

T0784

Subject

Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001614

License

Type

Manuscript

Manuscript No.

T0784a

Title Alternate Script

ध्यानश्लोकसङ्ग्रह

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

41

Folio Range of Text

1 - 41

Lines per Side

20

Folios in Bundle

41

Width

21 cm

Length

33 cm

Bundle No.

T0784

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to the French Institute of Pondicherry, No. RE 19978

Text Contents

1.Page 1.gaṇanāthadhyānam.
2.Page 1.mahāgaṇapatidhyānam.
3.Page 1.ṣaṇmukhadhyānam.
4.Page 1 - 2.mayūrārūḍhadhyānam.
5.Page 2.mayūradhyānam.
6.Page 2.vallīdhyānam.
7.Page 2 - 3.devanāyakīdhyānam.
8.Page 3.paLanikumāradhyānam.
9.Page 3.mayūradhyānam.
10.Page 3 - 4.mahādevīdhyānam.
11.Page 4.devīdhyānam.
12.Page 5.śaṅkhanidhipadmanidhidhyānam.
13.Page 5.icchākriyājñānaśaktidhyānam.
14.Page 5.daśavighneśvaranāmāni.
15.Page 5.caṇḍeśvarīdhyānam.
16.Page 6.vṛṣabhanandikeśvaradhyānam.
17.Page 6 - 7.paLLiyarai amman dhyānam.
18.Page 7.śivatrayavināyakadhyānam.
19.Page 7.jñānasambandhadhyānam.
20.Page 7.aruvattimūvardhyānam (triṣaṣṭiśivabhakta).
21.Page 8.sundaradhyānam.
22.Page 8.māṇikkavācakadhyānam.
23.Page 8.appar dhyānam (vāgīśa).
24.Page 9.śaṭṭayappardhyānam (vaṭukabhairavadhyānam).
25.Page 9.aghoravīrabhadradhyānam.
26.Page 9.vīrabhadradhyānam.
27.Page 10.kālīdhyānam.
28.Page 10.balipīṭhadhyānam.
29.Page 10.dhvajadaṇḍadhyānam.
30.Page 10.vṛṣabhadevadhyānam.
31.Page 11.dhvajadaṇḍadhyānam.
32.Page 11.vetranandidhyānam.
33.Page 11.nandiśaktidhyānam.
34.Page 11 - 12.nandimahākāladhyānam.
35.Page 12.daṇḍidhyānam.
36.Page 12 - 13.muṇḍidhyānam.
37.Page 13.sūryadhyānam.
38.Page 13.uṣādevīdhyānam.
39.Page 13.pratyuṣādevīdhyānam.
40.Page 14.śanaiścaradhyānam.
41.Page 14 - 15.mūlaliṅgadhyānam.
42.Page 16.manonmanīdhyānam.
43.Page 16.caturbhujamanonmanīdhyānam.
44.Page 16.balināyakadhyānam.
45.Page 16 - 17.pallakkuśokkardhyānam (śivikāsundareśvardhyānam).
46.Page 17.astradevadhyānam.
47.Page 17.sabhāpatidhyānam.
48.Page 17 - 18.śivakāmīdhyānam.
49.Page 18.caturbhujaśivakāmīdhyānam.
50.Page 18.dvibhujaśivakāmīdhyānam.
51.Page 18.candraśekharadhyānam.
52.Page 18 - 19.sarasvatīdhyānam.
53.Page 19.dakṣiṇāmūrtidhyānam.
54.Page 19 - 20.somāskandadhyānam.
55.Page 20.devīdhyānam.
56.Page 20 - 21.nṛttagaṇapatidhyānam.
57.Page 21.liṅgodbhavadhyānam.
58.Page 21.jvaraharadhyānam.
59.Page 21 - 22.jvaradevadhyānam.
60.Page 22 - 23.bhikṣāṭanadhyānam.
61.Page 23.jyeṣṭhādevīdhyānam.
62.Page 23 - 24.durgādevīdhyānam.
63.Page 24.siddhamūrtidhyānam.
64.Page 25.sabhāpatidhyānam.
65.Page 25.caṇḍeśvaradhyānam.
66.Page 26.annapūrṇādhyānam.
67.Page 26.candradhyānam.
68.Page 26 - 27.kṛttikārohiṇīdhyānam.
69.Page 27.kṣetrapāladhyānam.
70.Page 27 - 28.vīrabāhudhyānam.
71.Page 28.śāstādhyānam.
72.Page 28 - 29.bhadrakālīdhyānam.
73.Page 29.reṇukādevīdhyānam.
74.Page 30.uttaradvāraśaktidhyānam.
75.Page 30 - 31.aṅkālīdhyānam.
76.Page 31.kumāradhyānam.
77.Page 31.gurunāthadhyānam.
78.Page 31 - 32.karuppaṇṇasvāmidhyānam.
79.Page 32.indradhyānam.
80.Page 32.agnidhyānam.
81.Page 32 - 33.yamadhyānam.
82.Page 33.nirṛtidhyānam.
83.Page 33.varuṇadhyānam.
84.Page 33.vāyudhyānam.
85.Page 33 - 34.kuberadhyānam.
86.Page 34.īśānadhyānam.
87.Page 34 - 35.brahmadhyānam.
88.Page 35.sarasvatīdhyānam.
89.Page 35.viṣṇudhyānam.
90.Page 35.mahiṣamardinīdhyānam.
91.Page 36.agnidurgādhyānam.
92.Page 36 - 37.dīpta(dīpa)durgādhyānam.
93.Page 37.vindhyavāsinīdhyānam.
94.Page 37.jaladurgādhyānam.
95.Page 37 - 38.liṅgepūjāṃśodayavidhi.
96.Page 38.bhadrakālīdhyānam.
97.Page 38.mahākālīdhyānam.
98.Page 38 - 39.ugrakālīdhyānam.
99.Page 39.raudrakālīdhyānam.
100.Page 39 - 40.rājakālīdhyānam.
101.Page 40.bhairakālīdhyānam.
102.Page 40.kruddhakālīdhyānam.
103.Page 41.mūlakālīdhyānam.
104.Page 41.aṣṭakālīdhyānam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥hariḥ om॥ śubham astu॥ gajānanaṃ bhūtagaṇādhi sevitaṃ kapitthajambūphalasārabhakṣitam। umāsutaṃ śokavināśakāraṇaṃ namāmi vighneśvara pādapaṅkajam॥ kuṅkumavarṇacaturbhujayuktaṃ nāgamukhaṃ makuṭañca karaṇḍam। aṅkuśalaḍḍukadanta supāśaṃ vahnidṛśaṃ gaṇanātha svarūpam॥

Manuscript Ending

Page - 41, l - 11; varṇavāhanacintāṃścāṣṭakālīsvarūpakaṃ। evaṃ dhyātvāyajeddhīmān sarvān kāmānavāpnuyāt॥ bhadrakālī mahākālī ugrakālī tu raudrakā। rājakālī bhairakālī kruddhakā - aṣṭakālīriti proktaṃ sarvamaṅgalavarjitā॥ iti yāmalatantre yāmaladvayā prokte aṣṭakālīsvarūpamiti samāptam। śrītanunāthāya namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001614

Reuse

License

Cite as

Dhyānaślokasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374199