Agastyavāstuśāstra

Metadata

Bundle No.

T0791

Subject

Vāstu

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001622

License

Type

Manuscript

Manuscript No.

T0791

Title Alternate Script

अगस्त्यवास्तुशास्त्र

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

153

Folio Range of Text

1 - 153

No. of Divisions in Text

16

Title of Divisions in Text

adhyāya

Lines per Side

28

Folios in Bundle

153+2=155

Width

21 cm

Length

33 cm

Bundle No.

T0791

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 3828. There are two extra pages in the beginning, the first of which records the contents of the text and the second gives the title of the text. In this MS the adhyāya-s are not written in their proper order

Text Contents

1.Page 1.vāstūpapattivibhāgaḥ pratha,odhyāyaḥ.
2.Page 2 - 10.vāstuparīkṣā dvitīyodhyāyaḥ.
3.Page 10 - 21.vāstugrahaṇam tṛtīyodhyāyaḥ.
4.Page 22 - 24.māsanakṣatraprakriyāvidhi caturthodhyāyaḥ.
5.Page 24 - 32.sabhāvidhi.
6.Page 32 - 37.puranirmāṇam.
7.Page 37 - 38.malayālabhāṣāyāṃ maṇipravālaślokāḥ.
8.Page 38 - 46.rājagṛhavidhānam pañcaviṃśodhyāyaḥ.
9.Page 46 - 57.durganiveśanam ekaviṃśodhyāyaḥ.
10.Page 58 - 65.durgādikaraṇam dvāviṃśodhyāyaḥ.
11.Page 65 - 70.skandhāvāravinyāsaḥ pañcaviṃśodhyāyaḥ.
12.Page 71 - 81.rājaveśmanidhānam trayoviṃśodhyāyaḥ.
13.Page 81 - 86.prākāravidhānam ṣaḍviṃśodhyāyaḥ.
14.Page 87 - 100.gopuravidhānam saptaviṃśodhyāyaḥ.
15.Page 100 - 136.veśmavāsādhikāraḥ aṣṭāviṃśodhyāyaḥ.
16.Page 137 - 138.prasūtikāgāravidhi ekonaviṃśodhyāyaḥ.
17.Page 138 - 142.niśāntaḥ praveśaḥ triṃśodhyāyaḥ.
18.Page 142 - 146.divyasthānavidhānam ekatriṃśodhyāyaḥ.
19.Page 146 - 153.yantravidhānam dvātriṃśodhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥śrīrastu॥ ॥agastyavāstuśāstram॥ - - - yasya nasya samānikā। yāna hatyādikaṃ rūpaṃ yānañceti prakīrtitam॥ sthāvaraṃ jaṅgamaṃ vāpi yātrā sāraguṇānvitam। mañca mañcalikā kāṣṭa pañcaraṃ phalakāsanam॥ paryaṅkaṃ bālaparyaṅkaṃ śa - - - । - - - pratimāṅgāni niṣkalā॥

Manuscript Ending

Page - 153, l - 12, yavana viṣayajātaṃ jātakarmaprakārais sahita vividha mantraṃ yantra sampāliśālam। sakalaripu dharendraiḥ sarvadā sarvakāle durupagatamalaṅghyaṃ duṣpraveśaṃ bhaveddhi॥ ॥ityagastya vāstuśāstre yantravidhāno nāma dvātriṃśoddhyāyaḥ॥ varṇa śṛṅga pada vākya samāsād vindavo'pyadhika hāniyutāśca। likhakasya karadoṣaja doṣān kṣamantu bhuvi doṣaguṇajñāḥ॥ sadvidyādhara sūnunāpi likhitaṃ rakṣā gatākhye na tadvastvāgastyamavastu vastu viduṣā śāstreṣu medhāvinā। śilpācāryavareṇa puṣpavanapūrvācāryanāmnā mayā yacchāstreṇa vinā vastu karaṇe pāṇḍityamātanyate॥ oṃ sarasvatyai namaḥ॥ oṃ namo gurubhyo namaḥ॥ guṇavatsalebhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001622

Reuse

License

Cite as

Agastyavāstuśāstra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374207