Karuttapārānuṣṭhāna (Tantram)
Manuscript No.
T0792
Title Alternate Script
करुत्तपारानुष्ठान (तन्त्रम्)
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
1977
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
249
Folio Range of Text
1 - 71, 1 - 178
Title of Divisions in Text
paṭala
Lines per Side
28
Folios in Bundle
249+1=150
Width
21 cm
Length
33 cm
Bundle No.
T0792
Miscellaneous Notes
Copied from a MS belonging to B. M. Vasudevan Namboodiri, Bhadrakāli mattappalli Illam, Muzhikulam, Kurumasseri, Cochin. There is an extra page in the beginning which records the title of the text. This text is in two parts page 1 - 71 is part one and page 1 - 178 is part two
Manuscript Beginning
Page - 1, l - 1; tantram॥ karuttapārānuṣṭhānam॥ hariḥ। śrīgaṇapataye namaḥ। avighnam astu। dhyātvā gurupadāmbhojaṃ natvā ca paradevatām। kṛṣṇapāṣāṇa vipreṇa likhyante tāntrikāḥ kriyāḥ॥ atha bījāṅkurārpaṇaṃ kuryāt। tadyathā - dhyānādhivāsa divasāt prāk dvādaśe vā navame vā saptame vā pañcame vā divase rātrau śubhe muhūrte yāme atīte sati guruḥ snātvā yajamānāt vastrapavitrāṇi gṛhītvā navavastradhara ācamya dehaśuddhyādi kṛtvā।
Manuscript Ending
Page - 178, l - 20; tasminnevāgnau adhivāsahomamātrameka vibhedayo janamapyuktam। tadā saṃpāte tadagnyudvāsanamapi kāryam। tadasambhave yajanī yadi na sāyantanahomānantaraṃ sampāte tadudvāsanamiti jñeyam। vṛto yadi prāgiti kartrā pūrvaṃ vastradvaya pavitra samarpaṇena vṛtaścedetatsarvaṃ kṛtavāṃstadā tena yajamānena sahito devāt prasannādanugrahataḥ pūjāphala rūpamāditeti। dakṣiṇādi sarvamartha samartha siddhamiti॥
Catalog Entry Status
Complete
Key
transcripts_001623
Reuse
License
Cite as
Karuttapārānuṣṭhāna (Tantram),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374208