Vāyustutivyākhyā

Metadata

Bundle No.

T0799

Subject

Dvaita, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001638

License

Type

Manuscript

Manuscript No.

T0799

Title Alternate Script

वायुस्तुतिव्याख्या

Subject Description

Language

Script

Author of Commentary

Śeṣācārya

Author Commentary Alternate Script

शेषाचार्य

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

37

Folio Range of Text

1 - 37

Lines per Side

26

Folios in Bundle

37

Width

21 cm

Length

33 cm

Bundle No.

T0799

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. PM 2828-2 (8-D-13)

Manuscript Beginning

Page - 1, l - 1; ॥vāyustutivyākhyā॥ śeṣa pupil of chalāri narasiṃhārya śrīmadānandatīrtha bhagavatpādācāryebhyo namaḥ॥ idānīṃ vāyostṛtīyāvatāra sevayā vaikuṇṭhapadaṃ prāpya tatra nānāvidha laukikābhogānanubhavantītyāha yemuṃ bhāvamiti। he mukhyaprāṇā ye janā amuṃ stutyatvena prakṛtaṃ te tava tṛtīyaṃ bhāvaṃ janma madhvākhyāvatāramityarthaḥ॥

Manuscript Ending

Page - 37, l - 3; kṛṣṇasya vedavyāsasya ājñāṃ anuśāsanam। śirasi dadhat। dadhānaḥ kathaṃ bhūte śirasi parisaradraśmikoṭīra koṭau। parisarantaḥ parito gacchataḥ raśmayaḥ kiraṇāḥ yāsāṃ tāḥ parisaradraśmayaḥ koṭīrāṇāṃ mukuṭānāṃ koṭayo agrāṇi yasmin tattathoktam। tasmin yadvā parisaradraśmi koṭīreṇa koṭiḥ prakarṣa utkarṣa iti yāvat vyasya nirasya॥

Catalog Entry Status

Complete

Key

transcripts_001638

Reuse

License

Cite as

Vāyustutivyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374223