Dvādaśastotravyākhyā
Manuscript No.
T0800
Title Alternate Script
द्वादशस्तोत्रव्याख्या
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
60
Folio Range of Text
1 - 60
No. of Divisions in Text
12
Lines per Side
25
Folios in Bundle
60+1=61
Width
21 cm
Length
33 cm
Bundle No.
T0800
Miscellaneous Notes
Copied from a MS belonging to the Adyar Library, Madras, No. PM 2703 (8.C.8). There is an extra page in the beginning which records the contents of the text
Text Contents
1.Page 1 - 7.prathamastotravyākhyā.
2.Page 7 - 11.dvitīyastotravyākhyā.
3.Page 12 - 19.tṛtīyastotravyākhyā.
4.Page 19 - 23.caturthastutivyākhyā.
5.Page 23 - 38.pañcamastutivyākhyā.
6.Page 38 - 42.ṣaṣṭhastutivyākhyā.
7.Page 42 - 45.saptamastutivyākhyā.
8.Page 45 - 49.aṣṭamastutivyākhyā.
9.Page 49 - 53.navamastutivyākhyā.
10.Page 53 - 57.daśamastutivyākhyā.
11.Page 57 - 59.ekādaśastutivyākhyā.
12.Page 59 - 60.dvādaśastutivyākhyā.
See more
Manuscript Beginning
Page - 1, l - 1; ॥dvādaśastotravyākhyā॥ śrīgurubhyo namaḥ॥ ॥śrīvedavyāsāya namaḥ॥ praṇamya śrīnivāsasya caraṇāmburuhadvayam। vyākurve śrīmadācārya racitāṃ dvādaśastutim॥ ativitata gahanagambhīrārya śāstrārtha bodhe kṣamānsajjanānujjighṛkṣuḥ teṣāmapavarga hetu jñānopāyabhūta bhagavadanugrahasya stutiṃ vinānupapattis teṣāṃ cikīrṣur bhagavān śrīmadānandatīrthācāryavaryaḥ svayamantarāya vidhuropi śiṣyān śikṣayituṃ prāripsita nirvighnaparisamāptyādi prayojanakaṃ avigīta śiṣṭācāraparamparāprāptaṃ viśiṣṭeṣṭadevatā vandanalakṣaṇaṃ paramamaṅgalaṃ vandanamādāvācarati vanda iti॥
Manuscript Ending
Page - 60, l - 2; mandire tvadgṛhe syanditeṣu secanādi karmaṇi pravṛtteṣu brahmarudraparicārakeṣu syandakakaruṇārasa secaka। ānandeti॥ ānandacandrikāyāḥ paramānandalakṣaṇajyotsnāyāḥ syandakapravartaka। ānandatīrthaparānandavaradatvāṃ vande॥ iti śrīmadānandatīrthabhagavatpādācāryaviracita dvādaśastutau tirumalācāryaviracita dvādaśastotravyākhyānaṃ samāptam॥ sakalabhuvanarakṣādīkṣāsampūrṇabodhapraṇihitaśubhaśāstrārthorupīyūṣadhārāḥ। śrutibhirabhipibanta santatāmodayasmat karakṛtamaparādhaṃ kṣantumarhantu santaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001639
Reuse
License
Cite as
Dvādaśastotravyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374224