Sarvamatopanyāsasiddhāntadīpikā

Metadata

Bundle No.

T0801

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001640

License

Type

Manuscript

Manuscript No.

T0801

Title Alternate Script

सर्वमतोपन्याससिद्धान्तदीपिका

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

133

Folio Range of Text

1 - 133

Lines per Side

26

Folios in Bundle

133+2=135

Width

21 cm

Length

33 cm

Bundle No.

T0801

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 6635. There are two extra pages in the beginning, the first of which records the contents of the text and the second page gives the title

Text Contents

1.Page 1 - 2.cārvākamatam.
2.Page 2 - 4.bauddhamatam.
3.Page 4 - 5.ārhatam.
4.Page 6.mīmāṃsāmatam.
5.Page 6 - 7.jyotiṣikamatam.
6.Page 7.kāladīśvaravādikam.
7.Page 7 - 8.naiyāyika vaiśeṣikamatam.
8.Page 8 - 9.vaiṣṇavamatam.
9.Page 9 - 10.nirīśvarasāṃkhyabhedaḥ.
10.Page 10.seśvarasāṃkhyamatam.
11.Page 10 - 11.seśvarasāṃkhyabhedaḥ.
12.Page 11 - 12.pāñcarātramatam.
13.Page 12.paravaidikam.
14.Page 12 - 13.vedāntam.
15.Page 13 - 14.pāśupatamatam.
16.Page 14 - 18.śaivamatam.
17.Page 18 - 23.sarvamatopanyāsaḥ.
18.Page 23 - 37.śaivasiddhāntadīpikā sarvātmaśambhuḥ.
19.Page 38 - 68.rāmanāthasiddhāntadīpikā.
20.Page 69 - 97.madhyārjunasiddhāntadīpikā.
21.Page 98 - 133.siddhāntasamuccayaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; ॥śrīḥ॥ ॥sarvamatopanyāsa siddhānta dīpikā॥ hariḥ om॥ sarveṣāṃ samayasthānām uktimādau vivakṣaṇāḥ। vedavijñāna sampanna gurūṇāṃ śivavedinām॥ cārvākānāṃ mataṃ tāvadagre saṅgṛhyate'dhunā। yadyadhyādyanugo yasya vṛddhyādis tattadātmakam॥ agneryasya yathoṣṇajñānañca deha vṛddhi kṣayānugam। tatastadātmakatvāt kiṃ tvayātmatvena sādhyate॥

Manuscript Ending

Page -133, l - 14; dvividhaiva dvirūpāpi pratyekamupajāyate। ekā kriyāvatī tatra kuṇḍamaṇḍala pūrvikāḥ॥ mano vyāpāra mātreṇa yā saṃjñānavatī matā॥ guruṇā paddhatyāñca niradhārotha sādhāra śivasyānugraho dvidhāḥ॥ śrīlocanaśivācāryais sitākhya maṭhādhipaiḥ। sarvāgamāt samuddhṛtya siddhāntasya samuccayam॥ sarveṣāṃ śaivamukhyānāmasmābhiḥ samyagīritam॥ ॥ iti siddhāntasamuccayaḥ trilocanaśivācāryebhyo namaḥ॥ yādṛśaṃ pustakaṃ dṛṣṭaṃ likhitaṃ tādṛśaṃ mayā। abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate॥

Catalog Entry Status

Complete

Key

transcripts_001640

Reuse

License

Cite as

Sarvamatopanyāsasiddhāntadīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374225