Sarvamatopanyāsasiddhāntadīpikā
Manuscript No.
T0801
Title Alternate Script
सर्वमतोपन्याससिद्धान्तदीपिका
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
133
Folio Range of Text
1 - 133
Lines per Side
26
Folios in Bundle
133+2=135
Width
21 cm
Length
33 cm
Bundle No.
T0801
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 6635. There are two extra pages in the beginning, the first of which records the contents of the text and the second page gives the title
Text Contents
1.Page 1 - 2.cārvākamatam.
2.Page 2 - 4.bauddhamatam.
3.Page 4 - 5.ārhatam.
4.Page 6.mīmāṃsāmatam.
5.Page 6 - 7.jyotiṣikamatam.
6.Page 7.kāladīśvaravādikam.
7.Page 7 - 8.naiyāyika vaiśeṣikamatam.
8.Page 8 - 9.vaiṣṇavamatam.
9.Page 9 - 10.nirīśvarasāṃkhyabhedaḥ.
10.Page 10.seśvarasāṃkhyamatam.
11.Page 10 - 11.seśvarasāṃkhyabhedaḥ.
12.Page 11 - 12.pāñcarātramatam.
13.Page 12.paravaidikam.
14.Page 12 - 13.vedāntam.
15.Page 13 - 14.pāśupatamatam.
16.Page 14 - 18.śaivamatam.
17.Page 18 - 23.sarvamatopanyāsaḥ.
18.Page 23 - 37.śaivasiddhāntadīpikā sarvātmaśambhuḥ.
19.Page 38 - 68.rāmanāthasiddhāntadīpikā.
20.Page 69 - 97.madhyārjunasiddhāntadīpikā.
21.Page 98 - 133.siddhāntasamuccayaḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥śrīḥ॥ ॥sarvamatopanyāsa siddhānta dīpikā॥ hariḥ om॥ sarveṣāṃ samayasthānām uktimādau vivakṣaṇāḥ। vedavijñāna sampanna gurūṇāṃ śivavedinām॥ cārvākānāṃ mataṃ tāvadagre saṅgṛhyate'dhunā। yadyadhyādyanugo yasya vṛddhyādis tattadātmakam॥ agneryasya yathoṣṇajñānañca deha vṛddhi kṣayānugam। tatastadātmakatvāt kiṃ tvayātmatvena sādhyate॥
Manuscript Ending
Page -133, l - 14; dvividhaiva dvirūpāpi pratyekamupajāyate। ekā kriyāvatī tatra kuṇḍamaṇḍala pūrvikāḥ॥ mano vyāpāra mātreṇa yā saṃjñānavatī matā॥ guruṇā paddhatyāñca niradhārotha sādhāra śivasyānugraho dvidhāḥ॥ śrīlocanaśivācāryais sitākhya maṭhādhipaiḥ। sarvāgamāt samuddhṛtya siddhāntasya samuccayam॥ sarveṣāṃ śaivamukhyānāmasmābhiḥ samyagīritam॥ ॥ iti siddhāntasamuccayaḥ trilocanaśivācāryebhyo namaḥ॥ yādṛśaṃ pustakaṃ dṛṣṭaṃ likhitaṃ tādṛśaṃ mayā। abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate॥
Catalog Entry Status
Complete
Key
transcripts_001640
Reuse
License
Cite as
Sarvamatopanyāsasiddhāntadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374225