Pāñcarātrāgamaprāmāṇya
Manuscript No.
T0833
Title Alternate Script
पाञ्चरात्रागमप्रामाण्य
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
15
Folio Range of Text
1 - 15
Lines per Side
30
Folios in Bundle
15+1=16
Width
21 cm
Length
33 cm
Bundle No.
T0833
Miscellaneous Notes
This transmits the pāñcarātrāgamaprāmāṇya of śrībhaṭṭārakaśrīvedottama, which seems to be complete. This text was copied from a MS belonging to the GOML, Madras, No. D 5288. There is an extra page in the beginning which records the title of the text
Manuscript Beginning
Page - 1, l - 1; ॥ pāñcarātrāgamaprāmāṇyam॥ vedottamaviracitam॥ alakṣitaṃ yatpadamantarikṣe bhuvastalaṃ vai yadadhaścakāra। vibhedayaccāṇḍakapālamūrdhvaṃ tatpātu viśvaṃ padamacyutasya॥ iha pañcarātratantraṃ viṣayaḥ। tatkiṃ pramāṇam apramāṇaṃ veti saṃśayaḥ। kimatra saṃśayakāraṇam। ubhayapakṣagatā yuktayo'nirdhāritaviśeṣāḥ saṃśayakāraṇam। tatra trayīvidbhir atyantam aparigṛhītatvāt dharmapramāṇatvena śiṣṭaiḥ gṛhītacaturdaśavidyāsthāneṣu pañcarātratantrasyāparigṛhītatvācca।
Manuscript Ending
Page - 15, l - 7; prāṇādi devatānāmaparamātmarūpatvāt। viṣvaksenavat। yathaiva hi bhagavaduddeśena tyaktamapu kusumaudanādidravyaṃ punarviṣvaksenāya nivedyate tadvadatrāpi bhaviṣyati। atha - yatkaroṣi yadaśnāti yajjuhoṣi dadāsi yat। yattapasyati kaunteya tatkuruṣva madarpaṇam। iti nyāyena paramātmārādhanameva prāṇāgnihotrahomo'pyāśrīyate। tadā bhagavadārādhanayogyadravyeṇa bhagavantamārādhya punarbhakṣayet nivedyamityalam ativistareṇa। tasmātpāñcarātratantraṃ pramāṇamiti siddhāntaḥ॥ ॥ iti śrībhaṭṭārakaśrīvedottamaviracitaṃ tantraśuddhākhyaṃ prakaraṇaṃ samāptam॥
Catalog Entry Status
Complete
Key
transcripts_001699
Reuse
License
Cite as
Pāñcarātrāgamaprāmāṇya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374284