Varuṇapaddhati
Manuscript No.
T0835
                                Title Alternate Script
वरुणपद्धति
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
30
                                Folio Range of Text
1 - 30
                                Lines per Side
16
                                Folios in Bundle
31+1=32
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0835
                                Miscellaneous Notes
This gives a complete text of the dīkṣāvidhi and pratiṣṭhāvidhi from the varuṇapaddhati. There is an extra page in the beginning which records the contents of the text. This text was copied from a MS belonging to R. Sundararajan, Periyakulam, Madurai
                                Text Contents
1.Page 1 - 15.dīkṣāvidhi.
                                            2.Page 16 - 30.pratiṣṭhāvidhi.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; śivamayam śrīnīlakaṇṭhagurubhyo namaḥ ॥ varuṇapaddhatiḥ॥ (dīkṣāvidhiḥ) nirvāṇadvaya bījāya namaḥ sāmbāya śaṃbhave। atha saṃgṛhyate bījā dvaya dīkṣā pratiṣṭhayoḥ॥ sapāśatraya niḥ śeṣaṃ śivatvayyajyate yathā। kriyā sā kathyate dīkṣā bhakti vairāgya lakṣaṇā॥ tasmājjñānaṃ ca bhaktiśca vairāgyamiti cātmanaḥ। dīkṣitasyeha cihnāni paśostvetāni nāñjanā॥
                                Manuscript Ending
Page - 29, l - 15; etadbījadvayaṃ dīkṣā pratiṣṭhā bījayordvayoḥ। saṃgrāhya deśikai kāle tanniṣpatti samīhayā॥ ityāhurudgrantha śata dvayena śrīsoma bhū bhṛdgururāgamebhyaḥ। kāle jhaṭityeta īkṣitutet bījadvayaṃ śrīvaruṇābhidhānaḥ॥ iti vāruṇapaddhatiḥ saṃpūrṇam॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001701
                                Reuse
License
Cite as
            Varuṇapaddhati, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/374286        
    

