Varuṇapaddhati

Metadata

Bundle No.

T0835

Subject

Śaiva, Śaivasiddhānta, Dīkṣā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001701

License

Type

Manuscript

Manuscript No.

T0835

Title Alternate Script

वरुणपद्धति

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

30

Folio Range of Text

1 - 30

Lines per Side

16

Folios in Bundle

31+1=32

Width

21 cm

Length

33 cm

Bundle No.

T0835

Miscellaneous Notes

This gives a complete text of the dīkṣāvidhi and pratiṣṭhāvidhi from the varuṇapaddhati. There is an extra page in the beginning which records the contents of the text. This text was copied from a MS belonging to R. Sundararajan, Periyakulam, Madurai

Text Contents

1.Page 1 - 15.dīkṣāvidhi.
2.Page 16 - 30.pratiṣṭhāvidhi.
See more

Manuscript Beginning

Page - 1, l - 1; śivamayam śrīnīlakaṇṭhagurubhyo namaḥ ॥ varuṇapaddhatiḥ॥ (dīkṣāvidhiḥ) nirvāṇadvaya bījāya namaḥ sāmbāya śaṃbhave। atha saṃgṛhyate bījā dvaya dīkṣā pratiṣṭhayoḥ॥ sapāśatraya niḥ śeṣaṃ śivatvayyajyate yathā। kriyā sā kathyate dīkṣā bhakti vairāgya lakṣaṇā॥ tasmājjñānaṃ ca bhaktiśca vairāgyamiti cātmanaḥ। dīkṣitasyeha cihnāni paśostvetāni nāñjanā॥

Manuscript Ending

Page - 29, l - 15; etadbījadvayaṃ dīkṣā pratiṣṭhā bījayordvayoḥ। saṃgrāhya deśikai kāle tanniṣpatti samīhayā॥ ityāhurudgrantha śata dvayena śrīsoma bhū bhṛdgururāgamebhyaḥ। kāle jhaṭityeta īkṣitutet bījadvayaṃ śrīvaruṇābhidhānaḥ॥ iti vāruṇapaddhatiḥ saṃpūrṇam॥

Catalog Entry Status

Complete

Key

transcripts_001701

Reuse

License

Cite as

Varuṇapaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374286