[Pāñcarātravacanasaṅgraha]
Manuscript No.
T0845
Title Alternate Script
[पाञ्चरात्रवचनसङ्ग्रह]
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
30/09/1978
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
236
Folio Range of Text
1 - 236
Lines per Side
31
Folios in Bundle
236+1=237
Width
21 cm
Length
33 cm
Bundle No.
T0845
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 16665
Manuscript Beginning
Page - 1, l - 1; ॥śrīḥ॥ ॥pāñcarātravacanasaṅgrahaḥ॥ śubham astu॥ hariḥ oṃ॥ śrīmahībhyāṃ sametāya keśavāya namo namaḥ। māyāvināśine tubhyaṃ saṃsārārṇavasetave॥ bhagavacchāstratattvajñamaupagāyanavaṃśajam। varadāryaguroḥ putraṃ raṅgarājamahaṃ bhaje॥ pādmopayuktāni vacanāni vilikhyante। kapiñjale - sarveṣāṃ pāñcarātrāṇāṃ vaktā nārāyaṇaḥ svayam। tanmūrtibhedāśśrotāro ṛṣayaśca pitāmahaḥ॥ ata eva pramāṇāni pāñcarātrāṇi kāśyapa। śrutimūlāni tānyeva viṣṇoḥ prītikarāṇi ca॥
Manuscript Ending
Page - 236, l - 13; śāṇḍilyamācāryavaraṃ nārāyaṇapadārcakam। samyagaṣṭākṣarārthajña nyāsādiṣu vicakṣaṇam॥ saumyasarvaguṇairyuktaṃ jitadvandvaṃ jitendriyam। hṛtpuṇḍarīka nikṣipta nārāyaṇa padāmbujam॥ prakāśamānordhvapuṇḍramupavītādi śobhitam। dīkṣitaṃ bhagavadbhaktaṃ samayācāra tatparam॥ lakṣaṇajñaṃ ca sarveṣāṃ sarvalakṣaṇa śobhitam। bhagavacchiṣyamācāryamādāve - - -apūrṇo'yaṃ granthaḥ।
Catalog Entry Status
Complete
Key
transcripts_001711
Reuse
License
Cite as
[Pāñcarātravacanasaṅgraha],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374296