[Pāñcarātravacanasaṅgraha]

Metadata

Bundle No.

T0845

Subject

Vaiṣṇava, Pāñcarātra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001711

License

Type

Manuscript

Manuscript No.

T0845

Title Alternate Script

[पाञ्चरात्रवचनसङ्ग्रह]

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Date of Manuscript

30/09/1978

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

236

Folio Range of Text

1 - 236

Lines per Side

31

Folios in Bundle

236+1=237

Width

21 cm

Length

33 cm

Bundle No.

T0845

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 16665

Manuscript Beginning

Page - 1, l - 1; ॥śrīḥ॥ ॥pāñcarātravacanasaṅgrahaḥ॥ śubham astu॥ hariḥ oṃ॥ śrīmahībhyāṃ sametāya keśavāya namo namaḥ। māyāvināśine tubhyaṃ saṃsārārṇavasetave॥ bhagavacchāstratattvajñamaupagāyanavaṃśajam। varadāryaguroḥ putraṃ raṅgarājamahaṃ bhaje॥ pādmopayuktāni vacanāni vilikhyante। kapiñjale - sarveṣāṃ pāñcarātrāṇāṃ vaktā nārāyaṇaḥ svayam। tanmūrtibhedāśśrotāro ṛṣayaśca pitāmahaḥ॥ ata eva pramāṇāni pāñcarātrāṇi kāśyapa। śrutimūlāni tānyeva viṣṇoḥ prītikarāṇi ca॥

Manuscript Ending

Page - 236, l - 13; śāṇḍilyamācāryavaraṃ nārāyaṇapadārcakam। samyagaṣṭākṣarārthajña nyāsādiṣu vicakṣaṇam॥ saumyasarvaguṇairyuktaṃ jitadvandvaṃ jitendriyam। hṛtpuṇḍarīka nikṣipta nārāyaṇa padāmbujam॥ prakāśamānordhvapuṇḍramupavītādi śobhitam। dīkṣitaṃ bhagavadbhaktaṃ samayācāra tatparam॥ lakṣaṇajñaṃ ca sarveṣāṃ sarvalakṣaṇa śobhitam। bhagavacchiṣyamācāryamādāve - - -apūrṇo'yaṃ granthaḥ।

Catalog Entry Status

Complete

Key

transcripts_001711

Reuse

License

Cite as

[Pāñcarātravacanasaṅgraha], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374296