[Saparyāsaptakavyākhyā]
Manuscript No.
T0849
Title Alternate Script
[सपर्यासप्तकव्याख्या]
Subject Description
Language
Script
Scribe
K. N. Krishna Sarma
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
10
Folio Range of Text
1 - 10
Lines per Side
20
Folios in Bundle
10+1=11
Width
21 cm
Length
33 cm
Bundle No.
T0849
Miscellaneous Notes
Copied from a MS belonging to B. M. Vasudevan Nambudiri, Bhadrakali Mattappalli Illam. There is an extra page in the beginning which records the title of the text
Manuscript Beginning
Page - 1, l - 1; śrīḥ। saparyāsaptakavyākhyā॥ hariḥ namaskāryatamaṃ natvā gurupādāmbujadvayam। saparyāsaptakasyārthaḥ saṃkṣepeṇa vilikhyate॥ ādau vedāntavedyasya brahmaṇaḥ saccidātmanaḥ। ācchāditaścaturthāṃśo māyayā saṃśabhūtayā॥ na tadācchādanaṃ kalpyaṃ rāhuṇevārkasomayoḥ। na gātre kañcukeneva lalāṭe bhasmanāpi vā॥
Manuscript Ending
Page - 9, l - 16; bimbadīrghanṛpa bhājiteṃśakairvedabhūtarasaparvataistathā। aṅgulaiśca bhavitu svayonigaiḥ karmabimbamiti racyutāryayoḥ। astāṅghri kvaṇitakaṅkaṇa kiṅkiṇīkaṃ madhye valaṃ samavalambita hemasūtram। muktākalāpamukulī kṛta kākapakṣaṃ vandāmahe vrajadharaṃ vasudevabhāgyam॥ ॥hariḥ om॥
Catalog Entry Status
Complete
Key
transcripts_001722
Reuse
License
Cite as
[Saparyāsaptakavyākhyā],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374307