Parameśvarasaṃhitā - Utsavādhyāyavivaraṇa

Metadata

Bundle No.

T0852

Subject

Vaiṣṇava, Pāñcarātra, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001725

License

Type

Manuscript

Manuscript No.

T0852

Title Alternate Script

परमेश्वरसंहिता - उत्सवाध्यायविवरण

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

248

Folio Range of Text

1 - 248

No. of Divisions in Text

1

Range of Divisions in Text

17

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

248

Width

21.5 cm

Length

33.5 cm

Bundle No.

T0852

Miscellaneous Notes

This transcript is copied from a MS with No. 875 (73680) belonging to the Adyar Library

Manuscript Beginning

Page - 1, l - 1; ॥utsavādhyāyavivaraṇam॥ (parameśvarasaṃhitāyām) hariḥ om॥ kamapyādyaṃ guruṃ vande kamalā gṛhamodhinaḥ॥ pravaktā chandasā vaktā pañcarātrasya ya svayam॥ oṃ sanakasthāpanammantra bimbānāṃ parijñānaṃ yathāvidhi॥ mahotsavavidhānantu śrotumicchāmi sāmpratam॥ mantrabimbānāmiti mantrapūrvaka prokṣaṇādīnā pratiṣṭhitānāmityarthaḥ। mantrapratipādyānāmiti vā। sthāpanaṃ pratiṣṭhetyarthaḥ। yathāvidhi yathā śāstram। yathā bhavati tathā। parijñātaṃ paritaḥ sarva prakāreṇa yatnaḥ śrutvā mayā samyak jñānamityarthaḥ sampratam॥

Manuscript Ending

Page - 248, l - 12; ācāryaṇāñca sādhakānāṃ ca kañcukadhāraṇādhāraṇābhyāṃ tatkālakṛtaṃ karmaniṣphalaṃ bhavedityarthaḥ॥ evaṃ yathoktānuṣṭhānāt puṣkalaṃ bhavedityarthaḥ॥ iti śrīpāñcarātre pārameśvarakriyākāṇḍe mahotsavādhividhirnāma saptadaśodhyāyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001725

Reuse

License

Cite as

Parameśvarasaṃhitā - Utsavādhyāyavivaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374310