Āgamaśatakatraya
Manuscript No.
T0858
Title Alternate Script
आगमशतकत्रय
Subject Description
Language
Script
Scribe
Subramaniya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
20
Folio Range of Text
1 - 20
Lines per Side
31
Folios in Bundle
20+5=25
Width
21.5 cm
Length
34.5 cm
Bundle No.
T0858
Miscellaneous Notes
This transcript is copied from a MS with No. D 5426 belonging to the GOML, Madras. There are five extra pages in the beginning, the first four of which record the contents of the text and the fifth page records the title
Text Contents
1.Page 1 - 2.anukramaṇikāsthalam.
2.Page 2.piṇḍasthalam.
3.Page 2 - 3.saṃsāraheyasthalam.
4.Page 3.gurukāruṇyasthalam.
5.Page 3.dhāraṇasthalam.
6.Page 3.bhasmadhāraṇasthalam.
7.Page 4.rudrākṣadhāraṇasthalam.
8.Page 4.pañcākṣarasthalam.
9.Page 4.bhaktasthalam.
10.Page 4.ubhayasthalam.
11.Page 4.trividhasthalam.
12.Page 4.caturvidhasthalam.
13.Page 4 - 5.upādhidānasthalam.
14.Page 5.nirupādhidānasthalam.
15.Page 5.śivabhaktānāmācāraḥ.
16.Page 5.liṅganiṣṭhāsthalam.
17.Page 5.pūrvāśrayatirāsthalam.
18.Page 6.advaitanirāsasthalam.
19.Page 6.āhvānanirāsasthalam.
20.Page 6.aṣṭamūrtinirasanaprakaraṇam.
21.Page 6.sarvagatvanirasanasthalam.
22.Page 6.bhaktadehaikaniṣṭhasthalam.
23.Page 7.prāsādamāhātmyasthalam.
24.Page 7.prāṇaliṅgasthalam.
25.Page 7.śivayogisamādhisthalam.
26.Page 8.prāsādisthalam.
27.Page 8.gurumāhātmyasthalam.
28.Page 8.liṅgamāhātmyasthalam.
29.Page 8.bhaktamahatvaphalam.
30.Page 8.śaraṇamahatvasthalam.
31.Page 9.liṅganijasthalam.
32.Page 9.aṅgaliṅgasthalam.
33.Page 9.tāmaruvarṇanasthalam.
34.Page 9.nideśasthalam.
35.Page 9.śīlasaṃpādanasthalam.
36.Page 10.ācārasaṃpattisthalam.
37.Page 10.ekabhājanasthalam.
38.Page 10 - 11.sahabhājanasthalam.
39.Page 11.dīkṣāgurusthalam.
40.Page 11.śikṣāgurusthalam.
41.Page 11.jñānagurusthalam.
42.Page 11.bhāvaliṅgasthalam.
43.Page 11 - 12.jñānaliṅgasthalam.
44.Page 12.svayaṃsthalam.
45.Page 12.bhaktasthalam.
46.Page 12.kriyāgamasthalam.
47.Page 12.bhāvāgamasthala.
48.Page 12.jñānāgamasthala.
49.Page 12 - 13.sakāyasthala.
50.Page 13.ākāśasthalam.
51.Page 13.parakāyasthala.
52.Page 13.dharmācārasthalam.
53.Page 13.bhāvācārasthalam.
54.Page 13.dhyānācārasthalam.
55.Page 13.jñānācārasthalam.
56.Page 13 - 14.kāyānugrahasthalam.
57.Page 14.indriyānugrahasthalam.
58.Page 14.prāṇānugrahasthalam.
59.Page 14.kāyārpitasthalam.
60.Page 14.karaṇārpitasthalam.
61.Page 14.bhāvārpitasthalam.
62.Page 14 - 15.śuśruṣāsthalam.
63.Page 15.sevyasthalam.
64.Page 15.jīvātmasthalam.
65.Page 15.antarātmasthalam.
66.Page 15.paramātmasthalam.
67.Page 15.nirdehasthalam.
68.Page 15 - 16.nirbhāvāgamasthalam.
69.Page 16.naṣṭāgamasthalam.
70.Page 16.ādiprāsādisthalam.
71.Page 16.antyaprāsādisthalam.
72.Page 16.sevyaprāsādisthalam.
73.Page 16.dīkṣāpādodakasthalam.
74.Page 16.śikṣāpādodakasthalam.
75.Page 16 - 17.jñānapādodakasthalam.
76.Page 17.kriyāniṣpattisthalam.
77.Page 17.bhāvaniṣpattisthalam.
78.Page 17.jñānaniṣpattiasthalam.
79.Page 17.piṇḍākāśasthalam.
80.Page 17.bindvākāśasthalam.
81.Page 17.mahākāśasthalam.
82.Page 17.kriyāprakāśasthalam.
83.Page 17 - 18.bhāvaprakāśasthalam.
84.Page 18.jñānaprakāśasthala.
85.Page 18.svīkṛtaprāsādasthalam.
86.Page 18.śiṣṭodanasthalam.
87.Page 18.ācāralayasthalam.
88.Page 18.carācaralayasthalam.
89.Page 18.bhaṇḍasthalam.
90.Page 19.bhājanasthalam.
91.Page 19.aṅglepasthalam.
92.Page 19.bhāvābhāvalayasthalam.
93.Page 19 - 20.jñānaśūnyasthalam.
94.Page 20.upasaṃhāra.
See more
Manuscript Beginning
Page - 1, l - 1; āgamasāraśatakatrayam॥ yasya śambhoścaniśvāsā vedāssāṅgāssasūtrakāḥ। kā stutiḥ pramude tasya bhaktyāhaṃ mukharo 'bhavavat॥1॥ tripādārdhaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ॥ sūtreṇaikena saṃgṛhya prāhavistaraśaḥ punaḥ॥2॥ atha srotodbhavā dharmā ūrdhvasrotodbhavaḥ paraḥ। kāmikādiprabhedena na bhinno'nekadha dvijāḥ॥3॥
Manuscript Ending
Page - 20, l - 13; namaḥ śivāyādbhūtavikramāyate namaḥ śivāyādbhūtavigrahāyate। namaḥ śivāyākhilanāyakāyate namaḥ śivāyāmṛtahetave namaḥ। namo namaḥ kāraṇakāraṇāyate namo namo maṅgala maṅgalātmane। namo namo vedavidāṃ manīṣiṇāmupāsanīya namo namaḥ॥ stuti śata ..... nivahasya naiva gocaram bhavabhayajaladheḥ sadaiva tārakam॥ ahamahamiti sarvadoditaprabhaṃ nikhilajagadrahitaṃ namāmi śaṅkaram॥5॥ āgamasāraśatakatrayaṃ samāptam॥
Catalog Entry Status
Complete
Key
transcripts_001731
Reuse
License
Cite as
Āgamaśatakatraya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374316