Āgamaśatakatraya

Metadata

Bundle No.

T0858

Subject

Śaiva, Śaivasiddhānta, Vīraśaiva, Darśana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001731

License

Type

Manuscript

Manuscript No.

T0858

Title Alternate Script

आगमशतकत्रय

Language

Script

Scribe

Subramaniya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

20

Folio Range of Text

1 - 20

Lines per Side

31

Folios in Bundle

20+5=25

Width

21.5 cm

Length

34.5 cm

Bundle No.

T0858

Miscellaneous Notes

This transcript is copied from a MS with No. D 5426 belonging to the GOML, Madras. There are five extra pages in the beginning, the first four of which record the contents of the text and the fifth page records the title

Text Contents

1.Page 1 - 2.anukramaṇikāsthalam.
2.Page 2.piṇḍasthalam.
3.Page 2 - 3.saṃsāraheyasthalam.
4.Page 3.gurukāruṇyasthalam.
5.Page 3.dhāraṇasthalam.
6.Page 3.bhasmadhāraṇasthalam.
7.Page 4.rudrākṣadhāraṇasthalam.
8.Page 4.pañcākṣarasthalam.
9.Page 4.bhaktasthalam.
10.Page 4.ubhayasthalam.
11.Page 4.trividhasthalam.
12.Page 4.caturvidhasthalam.
13.Page 4 - 5.upādhidānasthalam.
14.Page 5.nirupādhidānasthalam.
15.Page 5.śivabhaktānāmācāraḥ.
16.Page 5.liṅganiṣṭhāsthalam.
17.Page 5.pūrvāśrayatirāsthalam.
18.Page 6.advaitanirāsasthalam.
19.Page 6.āhvānanirāsasthalam.
20.Page 6.aṣṭamūrtinirasanaprakaraṇam.
21.Page 6.sarvagatvanirasanasthalam.
22.Page 6.bhaktadehaikaniṣṭhasthalam.
23.Page 7.prāsādamāhātmyasthalam.
24.Page 7.prāṇaliṅgasthalam.
25.Page 7.śivayogisamādhisthalam.
26.Page 8.prāsādisthalam.
27.Page 8.gurumāhātmyasthalam.
28.Page 8.liṅgamāhātmyasthalam.
29.Page 8.bhaktamahatvaphalam.
30.Page 8.śaraṇamahatvasthalam.
31.Page 9.liṅganijasthalam.
32.Page 9.aṅgaliṅgasthalam.
33.Page 9.tāmaruvarṇanasthalam.
34.Page 9.nideśasthalam.
35.Page 9.śīlasaṃpādanasthalam.
36.Page 10.ācārasaṃpattisthalam.
37.Page 10.ekabhājanasthalam.
38.Page 10 - 11.sahabhājanasthalam.
39.Page 11.dīkṣāgurusthalam.
40.Page 11.śikṣāgurusthalam.
41.Page 11.jñānagurusthalam.
42.Page 11.bhāvaliṅgasthalam.
43.Page 11 - 12.jñānaliṅgasthalam.
44.Page 12.svayaṃsthalam.
45.Page 12.bhaktasthalam.
46.Page 12.kriyāgamasthalam.
47.Page 12.bhāvāgamasthala.
48.Page 12.jñānāgamasthala.
49.Page 12 - 13.sakāyasthala.
50.Page 13.ākāśasthalam.
51.Page 13.parakāyasthala.
52.Page 13.dharmācārasthalam.
53.Page 13.bhāvācārasthalam.
54.Page 13.dhyānācārasthalam.
55.Page 13.jñānācārasthalam.
56.Page 13 - 14.kāyānugrahasthalam.
57.Page 14.indriyānugrahasthalam.
58.Page 14.prāṇānugrahasthalam.
59.Page 14.kāyārpitasthalam.
60.Page 14.karaṇārpitasthalam.
61.Page 14.bhāvārpitasthalam.
62.Page 14 - 15.śuśruṣāsthalam.
63.Page 15.sevyasthalam.
64.Page 15.jīvātmasthalam.
65.Page 15.antarātmasthalam.
66.Page 15.paramātmasthalam.
67.Page 15.nirdehasthalam.
68.Page 15 - 16.nirbhāvāgamasthalam.
69.Page 16.naṣṭāgamasthalam.
70.Page 16.ādiprāsādisthalam.
71.Page 16.antyaprāsādisthalam.
72.Page 16.sevyaprāsādisthalam.
73.Page 16.dīkṣāpādodakasthalam.
74.Page 16.śikṣāpādodakasthalam.
75.Page 16 - 17.jñānapādodakasthalam.
76.Page 17.kriyāniṣpattisthalam.
77.Page 17.bhāvaniṣpattisthalam.
78.Page 17.jñānaniṣpattiasthalam.
79.Page 17.piṇḍākāśasthalam.
80.Page 17.bindvākāśasthalam.
81.Page 17.mahākāśasthalam.
82.Page 17.kriyāprakāśasthalam.
83.Page 17 - 18.bhāvaprakāśasthalam.
84.Page 18.jñānaprakāśasthala.
85.Page 18.svīkṛtaprāsādasthalam.
86.Page 18.śiṣṭodanasthalam.
87.Page 18.ācāralayasthalam.
88.Page 18.carācaralayasthalam.
89.Page 18.bhaṇḍasthalam.
90.Page 19.bhājanasthalam.
91.Page 19.aṅglepasthalam.
92.Page 19.bhāvābhāvalayasthalam.
93.Page 19 - 20.jñānaśūnyasthalam.
94.Page 20.upasaṃhāra.
See more

Manuscript Beginning

Page - 1, l - 1; āgamasāraśatakatrayam॥ yasya śambhoścaniśvāsā vedāssāṅgāssasūtrakāḥ। kā stutiḥ pramude tasya bhaktyāhaṃ mukharo 'bhavavat॥1॥ tripādārdhaṃ catuṣpādaṃ mahātantraṃ jagatpatiḥ॥ sūtreṇaikena saṃgṛhya prāhavistaraśaḥ punaḥ॥2॥ atha srotodbhavā dharmā ūrdhvasrotodbhavaḥ paraḥ। kāmikādiprabhedena na bhinno'nekadha dvijāḥ॥3॥

Manuscript Ending

Page - 20, l - 13; namaḥ śivāyādbhūtavikramāyate namaḥ śivāyādbhūtavigrahāyate। namaḥ śivāyākhilanāyakāyate namaḥ śivāyāmṛtahetave namaḥ। namo namaḥ kāraṇakāraṇāyate namo namo maṅgala maṅgalātmane। namo namo vedavidāṃ manīṣiṇāmupāsanīya namo namaḥ॥ stuti śata ..... nivahasya naiva gocaram bhavabhayajaladheḥ sadaiva tārakam॥ ahamahamiti sarvadoditaprabhaṃ nikhilajagadrahitaṃ namāmi śaṅkaram॥5॥ āgamasāraśatakatrayaṃ samāptam॥

Catalog Entry Status

Complete

Key

transcripts_001731

Reuse

License

Cite as

Āgamaśatakatraya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374316