Śivadharma

Metadata

Bundle No.

T0860

Subject

Śaiva, Śaivasiddhānta, Śivadharma

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001733

License

Type

Manuscript

Manuscript No.

T0860

Title Alternate Script

शिवधर्म

Subject Description

Language

Script

Scribe

Subramaniya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

83

Folio Range of Text

1 - 83

No. of Divisions in Text

12

Range of Divisions in Text

1 - 12

Title of Divisions in Text

adhyāya

Lines per Side

33

Folios in Bundle

83+2=95

Width

21.5 cm

Length

33 cm

Bundle No.

T0860

Miscellaneous Notes

This transcript is copied from a MS with No. R 2442 belonging to the GOML, Madras. There are two extra pages in the beginning, the first of which records the contents and the second page records the title of the text

Text Contents

1.Page 1 - 3.bhaktilakṣaṇa.
2.Page 3 - 4.praśnapaṭala.
3.Page 4 - 9.liṅgotpattivarṇanam.
4.Page 9 - 12.prāsādādhyāya.
5.Page 12 - 27.śivārcanapuṇyavidhi.
6.Page 27 - 41.śāntyadhyāya.
7.Page 41 - 48.dānadharmavidhi.
8.Page 48 - 55.śivapradānaphalavidhi.
9.Page 55 - 56.mahāvratavidhi.
10.Page 56 - 68.upavāsavidhi, ubhayamukhīdānavidhi.
11.Page 69 - 75.śivāśramācāralakṣaṇa.
12.Page 75 - 83.śivavidyāśākhopaśākhāsamuddeśa.
See more

Manuscript Beginning

Page - 1, l - 1; śivadharmaḥ॥ oṃ mahāgaṇapataye namaḥ॥ hariḥ oṃ॥ avighnnam astu॥ śrīgurubhyo namaḥ॥ oṃ namaḥ śivāya॥ sarvākāramaśeṣasya jagataḥ sarvadā śivam॥ gobrāhmaṇanṛpāṇāñca śivaṃ bhavatu sarvadā॥ śivamādau śivaṃ madhye śivamante tathaiva ca॥ sarveṣāṃ śivabhaktānāmanugānāṃ ca nāraśivam॥ merupṛṣṭhe sukhāsīnamṛṣisandyaiḥ sanāvṛtam। lokānugrahakaṃ śāntaṃ sarvajñaṃ nandikeśvaram॥

Manuscript Ending

Page - 83, l - 7; catuṣkalaṃ kalātītaṃ viśvātītaṃ namostute। īśānaṃ īśvaro brahmā sadāśiva namostute॥ dharmāśca kāmamokṣāya sarvabhūtānukampayā। sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu॥ sarvassugatimāpnotu sarvasya bhavataḥ sivam॥ sarvassugatimāpnotu sarvasya bhavatāṃ śivam॥ iti śrīśivadharmaśāstre nāndiproktāyām saṃhitāyāṃ śivavidyāśākho॥

Catalog Entry Status

Complete

Key

transcripts_001733

Reuse

License

Cite as

Śivadharma, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374318