Kalyāṇavidhi

Metadata

Bundle No.

T0862

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001736

License

Type

Manuscript

Manuscript No.

T0862

Title Alternate Script

कल्याणविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

7

Folio Range of Text

1 - 7

Lines per Side

20

Folios in Bundle

7

Width

21.5 cm

Length

34 cm

Bundle No.

T0862

Miscellaneous Notes

This transcript is copied from a MS with No. 68464 belonging to the Adyar library

Manuscript Beginning

Page - 1, l - 1; hariḥ oṃ॥ kalyāṇavidhiḥ॥ vakṣye kalyāṇakarmañca śṛṇu tvaṃ tatprabhañjana। pratiṣṭhā dinamārabhya catu... ॥ ..ṃe navame vāpi daśame taddine pi vā। śubhe vārādibhiryukte kalyāṇaṃ kārayet budhaḥ॥ taddinasya tu pūrve tu aṃkurāṇyarpayedbudhaḥ। taddinasya tu pūrvāhṇe jalakrīḍā samācaret॥ tato madhyāhṇasamaye pūrvakarmasamācaret। evaṃ kṛtvā dine śubhraṃ vidhivaddeśikottamaḥ॥

Manuscript Ending

Page - 6, l - 19; śatamardhaṃ tadardhaṃ vā juhuyānmūlamantrataḥ। pūrṇāhutiṃ tato hutvā visṛjya śivapāvakam॥ tadbhasmañca visṛjyātha naivedyaṃ dāpayedguruḥ। sarvopacāraissṃpūjya saṅgrahetkumbhavrdhanī॥

Catalog Entry Status

Complete

Key

transcripts_001736

Reuse

License

Cite as

Kalyāṇavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374321