Kalyāṇavidhi
Manuscript No.
T0862
Title Alternate Script
कल्याणविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
7
Folio Range of Text
1 - 7
Lines per Side
20
Folios in Bundle
7
Width
21.5 cm
Length
34 cm
Bundle No.
T0862
Miscellaneous Notes
This transcript is copied from a MS with No. 68464 belonging to the Adyar library
Manuscript Beginning
Page - 1, l - 1; hariḥ oṃ॥ kalyāṇavidhiḥ॥ vakṣye kalyāṇakarmañca śṛṇu tvaṃ tatprabhañjana। pratiṣṭhā dinamārabhya catu... ॥ ..ṃe navame vāpi daśame taddine pi vā। śubhe vārādibhiryukte kalyāṇaṃ kārayet budhaḥ॥ taddinasya tu pūrve tu aṃkurāṇyarpayedbudhaḥ। taddinasya tu pūrvāhṇe jalakrīḍā samācaret॥ tato madhyāhṇasamaye pūrvakarmasamācaret। evaṃ kṛtvā dine śubhraṃ vidhivaddeśikottamaḥ॥
Manuscript Ending
Page - 6, l - 19; śatamardhaṃ tadardhaṃ vā juhuyānmūlamantrataḥ। pūrṇāhutiṃ tato hutvā visṛjya śivapāvakam॥ tadbhasmañca visṛjyātha naivedyaṃ dāpayedguruḥ। sarvopacāraissṃpūjya saṅgrahetkumbhavrdhanī॥
Catalog Entry Status
Complete
Key
transcripts_001736
Reuse
License
Cite as
Kalyāṇavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374321