Śaivapratiṣṭhāvidhi
Manuscript No.
T0873b
Title Alternate Script
शैवप्रतिष्ठाविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
84
Folio Range of Text
484 - 568
Lines per Side
20
Folios in Bundle
578
Width
20.5 cm
Length
33 cm
Bundle No.
T0873
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to P.C. Narayana Bhattattiri
Manuscript Beginning
Page - 484, l - 1; śrīgaṇapataye namaḥ॥ mahādevaṃ namaskṛtya tasya saṃsthāpanaṃ kramaḥ॥ jirṇoddhāraviśeṣāṃstu vakṣye mantrāgamoktavat॥ śivaliṅgapratiṣṭhāṃ kartukāmaḥ pūrvoktakramādācāryaṃ varayedaṣṭamūrtibhiḥ saha varayet tatprakārastu kathyate -
Manuscript Ending
Page - 567, l - 17; tatastaddine ... dinamāśritya ... dhvajasthāpanapūrvakaṃ utsavaṃ kṛtvā tīrthasnānādikaṃ kuryāt pūjāhomotsavādikamasmābhiḥ kalaśacandri- candrikāyāmuktameva॥ kṣetragrāmāśca yenaivaṃ pratiṣṭhāprakriyākramaḥ॥ gurvāgamoktamārgeṇa likhitaḥ pārvatīpateḥ॥ evaṃ śaivapratiṣṭhāvidhiḥ॥
Catalog Entry Status
Complete
Key
transcripts_001748
Reuse
License
Cite as
Śaivapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/374333