Bhadrakālīpratiṣṭhā

Metadata

Bundle No.

T0908

Subject

Keralatantra, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001794

License

Type

Manuscript

Manuscript No.

T0908

Title Alternate Script

भद्रकालीप्रतिष्ठा

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

237

Folio Range of Text

1 - 237

Lines per Side

23

Folios in Bundle

237+1=238

Width

21 cm

Length

33 cm

Bundle No.

T0908

Miscellaneous Notes

This text is copied from a MS belonging to Ulluttiran Namboodiri, Kottaiyam. There is an extra page at the beginning which records the contents of the text

Text Contents

1.Page 1 - 12.bhūtāditantraprakāraḥ bhadrakālīsaṃkocavidhiśca.
2.Page 13 - 31.śaṃkaranārāyaṇasaṃkocakramaḥ.
3.Page 32 - 62.vighneśvarapratiṣṭhāprayogaḥ.
4.Page 62 - 79.skandasaṃkocavidhi.
5.Page 79 - 155.vaiṣṇavajīrṇoddhāraḥ.
6.Page 155 - 163.vaiṣṇavaniṣkrāmaṇavidhi.
7.Page 163 - 167.vaiṣṇavaniṣkrāmaṇanivṛttiḥ.
8.Page 168 - 170.śaivasaṃkocavidhi.
9.Page 170 - 194.durgāniṣkrāmaṇavidhi.
10.Page 195 - 204.devatākalākarṣaṇavidhi.
11.Page 204 - 207.balipīṭhapratiṣṭhāvidhi.
12.Page 207 - 208.vāraprāyaścittahomaḥ.
13.Page 208 - 222.durgānavīkaraṇavidhi.
14.Page 222 - 227.vaiṣṇave saṃkocaprakāraḥ.
15.Page 228 - 237.naimittikapūjāvidhi.
See more

Manuscript Beginning

Page - 1, l - 1; bhadrakālīpratiṣṭhā॥ śrīgaṇapataye namaḥ॥bhadrakālyāssaṃkoca prakāro likhyate। tataḥ pūjāṃ kuryāt। aiṃ klīṃ sauṃ hrīṃ bhadrakālyai namaḥ। iti mūlamantradaśākṣaram। hrāmityāṅganyāsaḥ। aṃśa ṛṣiḥ। paṃkti chandaḥ। śakti bhairavī devatā। aimiti dakṣiṇahaste nyasya। klīmiti vāmahaste nyasya। sauḥ iti ubhayoḥ nyasya। hrīmiti sarvaśarīre nyasya। bhannamaḥ drannamaḥ kānnamaḥ Layai namaḥ nannamaḥ mannamaḥ।

Manuscript Ending

Page - 237, l - 9; savyebhyarcya maheśvareparaśupāṇīyajedvāmenantarameva somayajanasya arthādhipābhyarcata। caṇḍeśaṃ paripūjya vāhanasamijyāñcācaredagrato daṇḍajyā balipīṭhayāga vihitāḥ pañcaiva cordhvā himāḥ॥ vijayabalineti viṣṇuṃ prīṇayatu। triṇayanaṃ japābalinā kaumāreṇa kumāraṃ balinā durgāñca śaktidaṇḍena॥ śubham॥

Catalog Entry Status

Complete

Key

transcripts_001794

Reuse

License

Cite as

Bhadrakālīpratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374379