Praṇavamahāvākyārthaprakāśikā
Manuscript No.
T0926b
Title Alternate Script
प्रणवमहावाक्यार्थप्रकाशिका
Language
Script
Scribe
K. N. Krishna Sarma
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
50
Folio Range of Text
55 - 104
Lines per Side
20
Folios in Bundle
104
Width
21 cm
Length
33 cm
Bundle No.
T0926
Other Texts in Bundle
Miscellaneous Notes
This text is copied from a MS belonging to Narayanan Kunju Nambudiri, Ernakulam
Manuscript Beginning
Page - 55, l - 8; hariḥ śrīgaṇapataye namaḥ। oṃ jñānānandasadadvayabrahmaṇe namaḥ pratyasnākhilabhedāya saukhyasanmātramūrtaye। pratyagjyoti- svarūpāya dakṣiṇāmūrtaye namaḥ vedāntārthapradīpāya saṃsārāndhyavibhedine। jñānottamamunīndrāya namaste'nantatejase। ... anekajanmasvanuṣṭhita yādṛcchikapuṇyanicayaiḥ prakṣīṇapāpasya viśuddhāntaḥkaraṇasya adhikāriṇo nityakarmānuṣṭhānecchā samupajāyate॥
Manuscript Ending
Page - 104, l - 2; advitīyasukhabodha tadabhinna sadātmane nirvāṇamayarūpāya dakṣiṇāmūrtaye namaḥ। iti śrīmat-jñānottamabhagavatpūjyapāda- śiṣyeṇa vijñānātmabhagavatā kṛtā praṇavamahāvākyārtha- prakāśikā parisamāptā॥ oṃ viśvataijasaprājña bhedato yo vibhāti harātmamāyayā। tannirasta nikhila dvitīyakaṃ satyacit sukhamajaṃ bhajāmyaham॥ oṃ namaḥ śivāya॥ namo nārāyaṇāya namaḥ। śubham astu। karakṛtamaparādhaṃ kṣantumarhanti santaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001814
Reuse
License
Cite as
Praṇavamahāvākyārthaprakāśikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374399