Vijayabaliḥ Bhadrotpatti, Baliprakārā

Metadata

Bundle No.

T0927

Subject

Bali, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001815

License

Type

Manuscript

Manuscript No.

T0927a

Title Alternate Script

विजयबलिः भद्रोत्पत्ति, बलिप्रकारा

Subject Description

Language

Script

Scribe

K. N. Krishna Sarma

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

141

Folio Range of Text

1 - 141

Lines per Side

20

Folios in Bundle

170

Width

21 cm

Length

33 cm

Bundle No.

T0927

Other Texts in Bundle

Miscellaneous Notes

This text is copied from a MS belonging to Narayanan Kunju Nambudiri, Ernakulam

Text Contents

1.Page 1 - 47.vijayabali.
2.Page 47 - 83.jayābali.
3.Page 83 - 109.śaktidaṇḍabaliprakāra.
4.Page 109 - 141.kaumārabaliprakāra.
See more

Manuscript Beginning

Page - 1, l - 1; vijayabaliḥ bhadrotpattiḥ॥ hariḥ। atha vijayabalirucyate। sa ca viṣṇupañcamyāṃ kāryaḥ। tatra prathamaṃ devasya śuddhiṃ kuryāt balidivasapūrvedyuḥ yajamānaḥ śuddho saṃbhṛtasakalopahāro aparāhṇe samāyāmanyatra vā prāṅmukha upaviśya gaṇapatiṃ saṃpūjya pradīpāṃścālaṃ kṛtya ācāryo mūrtipaśca svācānta agrata āsane upaviśya gandhapuṣpapradānenaiva saṃpūjya navavastrāṃgulīyakaṃ ca tābhyāṃ datvā vijayabali kriyatāmiti kāryaṃ vijñāpayet।

Manuscript Ending

Page - 141, l - 2; gadāṃ ca musalaṃ śaṃkhaṃ yajet pārśvayoḥ gugemaṇḍape sabhāyāṃ ca vikaṭavirūpākṣa sanātana sanakāḥ । prācya vācyoḥ sthuḥ śāntapramodasumukhāḥ sa sarvadamanāḥ pratīcyudīcyośca śaṃkhaṃ cakraṃ ca gadāṃ musalaṃ śārṅgaṃ śaraṃ ca khaṅgaṃ ca kheṭakamapi vidurastrāṇyaṣṭa prādādidiksthitāni haret॥

Catalog Entry Status

Complete

Key

transcripts_001815

Reuse

License

Cite as

Vijayabaliḥ Bhadrotpatti, Baliprakārā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374400