Vijayabaliḥ Bhadrotpatti, Baliprakārā
Manuscript No.
T0927a
Title Alternate Script
विजयबलिः भद्रोत्पत्ति, बलिप्रकारा
Language
Script
Scribe
K. N. Krishna Sarma
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
141
Folio Range of Text
1 - 141
Lines per Side
20
Folios in Bundle
170
Width
21 cm
Length
33 cm
Bundle No.
T0927
Other Texts in Bundle
Miscellaneous Notes
This text is copied from a MS belonging to Narayanan Kunju Nambudiri, Ernakulam
Text Contents
1.Page 1 - 47.vijayabali.
2.Page 47 - 83.jayābali.
3.Page 83 - 109.śaktidaṇḍabaliprakāra.
4.Page 109 - 141.kaumārabaliprakāra.
See more
Manuscript Beginning
Page - 1, l - 1; vijayabaliḥ bhadrotpattiḥ॥ hariḥ। atha vijayabalirucyate। sa ca viṣṇupañcamyāṃ kāryaḥ। tatra prathamaṃ devasya śuddhiṃ kuryāt balidivasapūrvedyuḥ yajamānaḥ śuddho saṃbhṛtasakalopahāro aparāhṇe samāyāmanyatra vā prāṅmukha upaviśya gaṇapatiṃ saṃpūjya pradīpāṃścālaṃ kṛtya ācāryo mūrtipaśca svācānta agrata āsane upaviśya gandhapuṣpapradānenaiva saṃpūjya navavastrāṃgulīyakaṃ ca tābhyāṃ datvā vijayabali kriyatāmiti kāryaṃ vijñāpayet।
Manuscript Ending
Page - 141, l - 2; gadāṃ ca musalaṃ śaṃkhaṃ yajet pārśvayoḥ gugemaṇḍape sabhāyāṃ ca vikaṭavirūpākṣa sanātana sanakāḥ । prācya vācyoḥ sthuḥ śāntapramodasumukhāḥ sa sarvadamanāḥ pratīcyudīcyośca śaṃkhaṃ cakraṃ ca gadāṃ musalaṃ śārṅgaṃ śaraṃ ca khaṅgaṃ ca kheṭakamapi vidurastrāṇyaṣṭa prādādidiksthitāni haret॥
Catalog Entry Status
Complete
Key
transcripts_001815
Reuse
License
Cite as
Vijayabaliḥ Bhadrotpatti, Baliprakārā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374400