Ramāyaṇa
Manuscript No.
T0931b
Title Alternate Script
रमायण
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
14
Folio Range of Text
117 - 130
No. of Divisions in Text
1
Range of Divisions in Text
1
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
130
Width
21 cm
Length
34 cm
Bundle No.
T0931
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to K.S.Puruṣottaman Nambūdiripād, Angamaly. This text deals with 1st adhyāya of bālakāṇḍa
Manuscript Beginning
Page - 117, l - 1; śrīḥ hariḥ śrīgaṇapataye namaḥ। avighnamastu। kūjantaṃ rāma rāmeti madhuraṃ madhurākṣaram। āruhya kavitāśākhāṃ vande vālmīkikokilam॥ vālmīkermunisiṃhasya kavitāvanacāriṇaḥ śṛṇvan rāmakathānādaṃ ko na yāti parāṃ gatim॥ yaḥ piban satataṃ rāmacaritāmṛtasāgaraṃ atṛptastaṃ muniṃ vande prācetasamakalmaṣaṃ॥
Manuscript Ending
Page - 130, l - 8; sarvavānarasainyena muktvekaṃ pavanātmajam vibhīṣaṇaṃ rākṣasendraṃ sarvasvajanasaṃvṛtaḥ bālavṛddhamayodhyāyāḥ kṛtvā'nugrahamuttamaṃ rāmo dharmabhṛtāṃ śreṣṭhaḥ prajānāṃ naracandramāḥ॥ ityārṣe śrīmadrāmāyaṇe ādikāvye bālkāṇḍe nā[ra]davākyasaṅkṣe.po nama॥ prathamodhyāyaḥ॥ nāradasya tu tadvākyaṃ śrutvā vākyaviśāradaḥ pūjyāmāsa dharmātmā sahaśiṣyo mahāmuniḥ॥ śrīsarasvatyai namaḥ॥ gurubhyo namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001821
Reuse
License
Cite as
Ramāyaṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374406