Ramāyaṇa

Manuscript No.

T0931b

Title Alternate Script

रमायण

Author of Text

Vālmīki

Author of Text Alternate Script

वाल्मीकि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

14

Folio Range of Text

117 - 130

No. of Divisions in Text

1

Range of Divisions in Text

1

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

130

Width

21 cm

Length

34 cm

Bundle No.

T0931

Miscellaneous Notes

This transcript is copied from a MS belonging to K.S.Puruṣottaman Nambūdiripād, Angamaly. This text deals with 1st adhyāya of bālakāṇḍa

Manuscript Beginning

Page - 117, l - 1; śrīḥ hariḥ śrīgaṇapataye namaḥ। avighnamastu। kūjantaṃ rāma rāmeti madhuraṃ madhurākṣaram। āruhya kavitāśākhāṃ vande vālmīkikokilam॥ vālmīkermunisiṃhasya kavitāvanacāriṇaḥ śṛṇvan rāmakathānādaṃ ko na yāti parāṃ gatim॥ yaḥ piban satataṃ rāmacaritāmṛtasāgaraṃ atṛptastaṃ muniṃ vande prācetasamakalmaṣaṃ॥

Manuscript Ending

Page - 130, l - 8; sarvavānarasainyena muktvekaṃ pavanātmajam vibhīṣaṇaṃ rākṣasendraṃ sarvasvajanasaṃvṛtaḥ bālavṛddhamayodhyāyāḥ kṛtvā'nugrahamuttamaṃ rāmo dharmabhṛtāṃ śreṣṭhaḥ prajānāṃ naracandramāḥ॥ ityārṣe śrīmadrāmāyaṇe ādikāvye bālkāṇḍe nā[ra]davākyasaṅkṣe.po nama॥ prathamodhyāyaḥ॥ nāradasya tu tadvākyaṃ śrutvā vākyaviśāradaḥ pūjyāmāsa dharmātmā sahaśiṣyo mahāmuniḥ॥ śrīsarasvatyai namaḥ॥ gurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001821

Reuse

License

Cite as

Ramāyaṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374406