Vaikhānasasūtrabhāṣya - Vājapeyājīye

Metadata

Bundle No.

T0938

Subject

Vaiṣṇava, Vaikhānasa, Sūtra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001831

License

Type

Manuscript

Manuscript No.

T0938

Title Alternate Script

वैखानससूत्रभाष्य - वाजपेयाजीये

Subject Description

Language

Script

Author of Commentary

Nṛsiṃhāgnicit[vājapeya]- the son of mādhavācārya

Author Commentary Alternate Script

नृसिंहाग्निचित्[वाजपेय]- थे सोन् ओफ़् माधवाचार्य।

Scribe

S. N. Bhasker

Date of Manuscript

31/10/1981

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

476

Folio Range of Text

1 - 476

No. of Divisions in Text

27

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

476+2=478

Width

21.5 cm

Length

34 cm

Bundle No.

T0938

Miscellaneous Notes

This transcript is copied from a MS belonging to R. Sundararājan, Periyakulam. There are two extra pages at the beginning; both record the contents of the text. The beginning page of this text pronounces the title: " rudrabhāṣya ", which seems incorrect because the colophons read: " iti vājapeyayājīye vaikhānasasūtrabhāṣye….. "

Text Contents

1.Page 1 - 16.sanyāsasvīkāravidhi.
2.Page 16 - 27.ānhikavidhi.
3.Page 27 - 36.namaskāravidhi, anadhyāya, vedādhyayanavidhi.
4.Page 37 - 47.mādhyāhnikasnānavidhi.
5.Page 47 - 59.āśramadharmavidhi.
6.Page 59 - 71.vānaprasthavidhi.
7.Page 71 - 94.bhikṣorantyeṣṭividhi.
8.Page 94 - 113.saṅkarajātidharma.
9.Page 113 - 124.upodghāta.
10.Page 124 - 135.snānavidhi.
11.Page 135 - 139.tarpaṇamācamanādividhi.
12.Page 140 - 144.puṇyāhavidhi.
13.Page 144 - 175.agnikukhavidhi (homavidhi).
14.Page 175 - 182.nāndīmukhavidhi.
15.Page 182 - 194.upanayanavidhi.
16.Page 194 - 199.sāvitrabratam.
17.Page 199 - 206.prājāpatyādivratavidhi.
18.Page 207 - 216.samāvartanavidhi.
19.Page 216 - 227.vivāhavidhi.
20.Page 227 - 234.āgneyasthālīpākavidhi.
21.Page 234 - 244.garbhādhānapuṃsavana-sīmantaviṣṇubalividhi.
22.Page 244 - 251.jātakarmavidhi.
23.Page 251 - 266.nāmakaraṇa-varṣavardhana-annaprāśanavidhi.
24.Page 266 - 298.pākayajñavidhi.
25.Page 298 - 312.viṣṇupūjāvidhi.
26.Page 312 - 327.grahaśānti.
27.Page 327 - 476.pitṛmedhavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; rudrabhāṣyam॥ śīlamasyeti yogārthī॥ yadā yasmin kāle brahmacaryādūrdhvaṃ bālye yauvane vārdhake vā syādbhavet tadā tasmin kāle vā brahmacārī vā gṛhī vā vanastho vā apatnīkaḥ sanyāsaṃ kuryāt॥ yadī vedaratho brahmacaryādeva pravrajet gṛhādvā vanādveti śrutidarśanāt॥

Manuscript Ending

Page - 475, l - 17; evamagnimutpādya pūrvavattilairvaiśvadevaṃ yāmyaṃ paitṛkavyāhṛtīśca hutvā tenāgninā pūrvavaddahanaṃ kuryāditi vikhanāḥ prāhaprāheti vīpsā śārīrakarmaparisamāptau bhavediti॥ iti vājapeyayājīye vaikhānasasūtrabhāṣye caturthaḥ paṭalaḥ॥ mādhavācāryaputreṇa nṛsiṃhāgnicitākṛte॥ vājapeyakṛtā bhāṣye praśno'ayaṃ saptamogataḥ॥ hariḥ oṃ॥ śubham astu॥ avighnamastu॥ śrīraṅganāthāya namaḥ॥ śrīvogaṭeśvarāya namaḥ॥ śrīnayanācalavaradarājāya namaḥ॥ śubhamastu॥ samastasanmaṅgalāni bhavantu॥ svabhānu saṃ .....vaikhānasasūtravyākhyānaṃ eḍudimuṇḍidadu॥...........ṣvahastalikhitam॥

Catalog Entry Status

Complete

Key

transcripts_001831

Reuse

License

Cite as

Vaikhānasasūtrabhāṣya - Vājapeyājīye, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on August, 29th 2025, https://ifp.inist.fr/s/manuscripts/item/374416