Vaikhānasasūtrabhāṣya - Vājapeyājīye
Manuscript No.
T0938
Title Alternate Script
वैखानससूत्रभाष्य - वाजपेयाजीये
Subject Description
Language
Script
Scribe
S. N. Bhasker
Date of Manuscript
31/10/1981
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
476
Folio Range of Text
1 - 476
No. of Divisions in Text
27
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
476+2=478
Width
21.5 cm
Length
34 cm
Bundle No.
T0938
Miscellaneous Notes
This transcript is copied from a MS belonging to R. Sundararājan, Periyakulam. There are two extra pages at the beginning; both record the contents of the text. The beginning page of this text pronounces the title: " rudrabhāṣya ", which seems incorrect because the colophons read: " iti vājapeyayājīye vaikhānasasūtrabhāṣye….. "
Text Contents
1.Page 1 - 16.sanyāsasvīkāravidhi.
2.Page 16 - 27.ānhikavidhi.
3.Page 27 - 36.namaskāravidhi, anadhyāya, vedādhyayanavidhi.
4.Page 37 - 47.mādhyāhnikasnānavidhi.
5.Page 47 - 59.āśramadharmavidhi.
6.Page 59 - 71.vānaprasthavidhi.
7.Page 71 - 94.bhikṣorantyeṣṭividhi.
8.Page 94 - 113.saṅkarajātidharma.
9.Page 113 - 124.upodghāta.
10.Page 124 - 135.snānavidhi.
11.Page 135 - 139.tarpaṇamācamanādividhi.
12.Page 140 - 144.puṇyāhavidhi.
13.Page 144 - 175.agnikukhavidhi (homavidhi).
14.Page 175 - 182.nāndīmukhavidhi.
15.Page 182 - 194.upanayanavidhi.
16.Page 194 - 199.sāvitrabratam.
17.Page 199 - 206.prājāpatyādivratavidhi.
18.Page 207 - 216.samāvartanavidhi.
19.Page 216 - 227.vivāhavidhi.
20.Page 227 - 234.āgneyasthālīpākavidhi.
21.Page 234 - 244.garbhādhānapuṃsavana-sīmantaviṣṇubalividhi.
22.Page 244 - 251.jātakarmavidhi.
23.Page 251 - 266.nāmakaraṇa-varṣavardhana-annaprāśanavidhi.
24.Page 266 - 298.pākayajñavidhi.
25.Page 298 - 312.viṣṇupūjāvidhi.
26.Page 312 - 327.grahaśānti.
27.Page 327 - 476.pitṛmedhavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; rudrabhāṣyam॥ śīlamasyeti yogārthī॥ yadā yasmin kāle brahmacaryādūrdhvaṃ bālye yauvane vārdhake vā syādbhavet tadā tasmin kāle vā brahmacārī vā gṛhī vā vanastho vā apatnīkaḥ sanyāsaṃ kuryāt॥ yadī vedaratho brahmacaryādeva pravrajet gṛhādvā vanādveti śrutidarśanāt॥
Manuscript Ending
Page - 475, l - 17; evamagnimutpādya pūrvavattilairvaiśvadevaṃ yāmyaṃ paitṛkavyāhṛtīśca hutvā tenāgninā pūrvavaddahanaṃ kuryāditi vikhanāḥ prāhaprāheti vīpsā śārīrakarmaparisamāptau bhavediti॥ iti vājapeyayājīye vaikhānasasūtrabhāṣye caturthaḥ paṭalaḥ॥ mādhavācāryaputreṇa nṛsiṃhāgnicitākṛte॥ vājapeyakṛtā bhāṣye praśno'ayaṃ saptamogataḥ॥ hariḥ oṃ॥ śubham astu॥ avighnamastu॥ śrīraṅganāthāya namaḥ॥ śrīvogaṭeśvarāya namaḥ॥ śrīnayanācalavaradarājāya namaḥ॥ śubhamastu॥ samastasanmaṅgalāni bhavantu॥ svabhānu saṃ .....vaikhānasasūtravyākhyānaṃ eḍudimuṇḍidadu॥...........ṣvahastalikhitam॥
Catalog Entry Status
Complete
Key
transcripts_001831
Reuse
License
Cite as
Vaikhānasasūtrabhāṣya - Vājapeyājīye,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on August, 29th 2025, https://ifp.inist.fr/s/manuscripts/item/374416