Vaikhānasasūtrabhāṣya - Vājapeyājīye
Manuscript No.
T0944
Title Alternate Script
वैखानससूत्रभाष्य - वाजपेयाजीये
Subject Description
Language
Script
Scribe
Subramaniya Sastri
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
105
Folio Range of Text
1 - 105
No. of Divisions in Text
4
Range of Divisions in Text
1 - 4
Title of Divisions in Text
praśna
Lines per Side
25
Folios in Bundle
105+1=106
Width
21.5 cm
Length
34.5 cm
Bundle No.
T0944
Miscellaneous Notes
This transcript is copied from a MS belonging to R. Sundararajam, Periyakulam. There is an extra page at the beginning, which records the title of the text. Transcript T 0938 transmits the same text
Text Contents
1.Page 1 - 36.prathamapraśna - niṣekādisaṃskāra.
1.Page 1- 7.prathamapaṭal - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 7 - 14.dvitīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 14 - 16.tṛtīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 16 - 19.caturthapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 19- 24.pañcamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 24 - 27.ṣaṣṭhapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 28 - 32.saptamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 32 - 33.aṣṭamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 33 - 35.navamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 35 - 36.daśamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 37 - 59.dvitīyapraśna - nāndīmukhādibhāṣya.
2.Page 37 - 40.prathamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 40 - 43.dvitīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 44 - 47.tṛtīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 47 - 49.caturthapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 50 - 53.pañcamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 53 - 59.ṣaṣṭhapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 59 - 87.tṛtīyapraśna - pāṇigrahaṇa.
3.Page 59 - 61.prathamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 61 - 65.dvitīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 65 - 69.tṛtīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 69 - 74.caturthapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 74 - 79.pañcamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 79 - 87.ṣaṣṭhapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
4.Page 87 - 105.[caturthapraśna] - mṛtasaṃskāraprāyaścitta.
4.Page 87 - 92.prathamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
4.Page 92 - 96.dvitīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
4.Page 96 - 101.tṛtīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
4.Page 101 - 105.caturthapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
See more
Manuscript Beginning
Page - 1, l - 1; vaikhānasasūtrabhāṣyam॥ viśuddhavijñānaghanasvarūpaṃ vijñāna viśrāṇānabaddhadīkṣam॥ dayānidhiṃ dehabhṛtāṃ śaraṇyaṃ devaṃ hayagrīvamahaṃ prapadye॥ hariḥ oṃ॥ śrīvikhanase namaḥ॥ sūtrabhāṣyam- śrīrāmaṃ vikhano muniṃ rmamaguruṃ śrīmādhavāryārppayā śrautasmārtavidaḥ praṇamya tadanu śrīnārasiṃho'gnicit॥ saṃmānyaḥ kṛta vājapeya savanasso'haṃ yathārthakramaṃ vakṣye bhāṣyamṛjummidaṃ vikhānasā proktasya sūtrasya naḥ॥
Manuscript Ending
Page - 150, l - 8; gṛhītānyājyāni hutvā punaścaturgṛhītaṃ srucyamājyaṃ gṛhītvā catuṣkṛtvo mahāvyāhṛtībhiḥ vyāhṛtibhirhatvā sāyaṃ pūrvaṃ agnihotrādikaṃ homaṃ juhayāt॥ evamagnimutpādya pūrvavaditilairvai..ḍevaṃ yāmyaṃ paitṛkaṃ vyāhṛtīśca prāyaścittaṃ hutvā tenāgninā pūrvavaddahanaṃ kuryāditi vikhanāḥ prāhā prāheti vīpsā śārīrakarmaparisamāptau bhavediti॥ iti vājapeyayājīye vaikhānasasūtrabhāṣye caturthaḥ paṭalaḥ॥ ........cāryaputreṇa nṛsiṃhāgnicitā kṛte॥ vājapeyakṛtā bhāṣye praśno......॥
Catalog Entry Status
Complete
Key
transcripts_001839
Reuse
License
Cite as
Vaikhānasasūtrabhāṣya - Vājapeyājīye,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374424