Vaikhānasasūtrabhāṣya - Vājapeyājīye

Metadata

Bundle No.

T0944

Subject

Vaiṣṇava, Vaikhānasa, Sūtra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001839

License

Type

Manuscript

Manuscript No.

T0944

Title Alternate Script

वैखानससूत्रभाष्य - वाजपेयाजीये

Subject Description

Language

Script

Author of Commentary

Nṛsiṃhāgnicit[vājapeya]- the son of mādhavācārya

Author Commentary Alternate Script

नृसिंहाग्निचित्[वाजपेय]- थे सोन् ओफ़् माधवाचार्य

Scribe

Subramaniya Sastri

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

105

Folio Range of Text

1 - 105

No. of Divisions in Text

4

Range of Divisions in Text

1 - 4

Title of Divisions in Text

praśna

Lines per Side

25

Folios in Bundle

105+1=106

Width

21.5 cm

Length

34.5 cm

Bundle No.

T0944

Miscellaneous Notes

This transcript is copied from a MS belonging to R. Sundararajam, Periyakulam. There is an extra page at the beginning, which records the title of the text. Transcript T 0938 transmits the same text

Text Contents

1.Page 1 - 36.prathamapraśna - niṣekādisaṃskāra.
1.Page 1- 7.prathamapaṭal - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 7 - 14.dvitīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 14 - 16.tṛtīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 16 - 19.caturthapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 19- 24.pañcamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 24 - 27.ṣaṣṭhapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 28 - 32.saptamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 32 - 33.aṣṭamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 33 - 35.navamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
1.Page 35 - 36.daśamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 37 - 59.dvitīyapraśna - nāndīmukhādibhāṣya.
2.Page 37 - 40.prathamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 40 - 43.dvitīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 44 - 47.tṛtīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 47 - 49.caturthapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 50 - 53.pañcamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
2.Page 53 - 59.ṣaṣṭhapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 59 - 87.tṛtīyapraśna - pāṇigrahaṇa.
3.Page 59 - 61.prathamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 61 - 65.dvitīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 65 - 69.tṛtīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 69 - 74.caturthapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 74 - 79.pañcamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
3.Page 79 - 87.ṣaṣṭhapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
4.Page 87 - 105.[caturthapraśna] - mṛtasaṃskāraprāyaścitta.
4.Page 87 - 92.prathamapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
4.Page 92 - 96.dvitīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
4.Page 96 - 101.tṛtīyapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
4.Page 101 - 105.caturthapaṭala - vājapeyayājīye vaikhānasasūtrabhāṣye.
See more

Manuscript Beginning

Page - 1, l - 1; vaikhānasasūtrabhāṣyam॥ viśuddhavijñānaghanasvarūpaṃ vijñāna viśrāṇānabaddhadīkṣam॥ dayānidhiṃ dehabhṛtāṃ śaraṇyaṃ devaṃ hayagrīvamahaṃ prapadye॥ hariḥ oṃ॥ śrīvikhanase namaḥ॥ sūtrabhāṣyam- śrīrāmaṃ vikhano muniṃ rmamaguruṃ śrīmādhavāryārppayā śrautasmārtavidaḥ praṇamya tadanu śrīnārasiṃho'gnicit॥ saṃmānyaḥ kṛta vājapeya savanasso'haṃ yathārthakramaṃ vakṣye bhāṣyamṛjummidaṃ vikhānasā proktasya sūtrasya naḥ॥

Manuscript Ending

Page - 150, l - 8; gṛhītānyājyāni hutvā punaścaturgṛhītaṃ srucyamājyaṃ gṛhītvā catuṣkṛtvo mahāvyāhṛtībhiḥ vyāhṛtibhirhatvā sāyaṃ pūrvaṃ agnihotrādikaṃ homaṃ juhayāt॥ evamagnimutpādya pūrvavaditilairvai..ḍevaṃ yāmyaṃ paitṛkaṃ vyāhṛtīśca prāyaścittaṃ hutvā tenāgninā pūrvavaddahanaṃ kuryāditi vikhanāḥ prāhā prāheti vīpsā śārīrakarmaparisamāptau bhavediti॥ iti vājapeyayājīye vaikhānasasūtrabhāṣye caturthaḥ paṭalaḥ॥ ........cāryaputreṇa nṛsiṃhāgnicitā kṛte॥ vājapeyakṛtā bhāṣye praśno......॥

Catalog Entry Status

Complete

Key

transcripts_001839

Reuse

License

Cite as

Vaikhānasasūtrabhāṣya - Vājapeyājīye, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 6th 2025, https://ifp.inist.fr/s/manuscripts/item/374424