Śivavaiṣṇavānuṣṭhāna
Manuscript No.
T0946
Title Alternate Script
शिववैष्णवानुष्ठान
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
243
Folio Range of Text
1 - 243
No. of Divisions in Text
5
Title of Divisions in Text
vidhi
Lines per Side
23
Folios in Bundle
243+1=244
Width
21 cm
Length
34 cm
Bundle No.
T0946
Miscellaneous Notes
This transcript is copied from a MS belonging to K. S. Puruṣottaman Nambūdiripād, Ernākulam. There is an extra page at the beginning, which records the contents of the text
Text Contents
1.Page 1 - 73.vaiṣṇavapratiṣṭhākarmakrama.
2.Page 73 - 153.śivaliṅgapratiṣṭhāvidhi.
3.Page 153 - 184.vaiṣṇavanavīkaraṇaprakāra.
4.Page 185 - 211.śivanārāyaṇapratiṣṭhāvidhi.
5.Page 212 - 243.kṣetrapālajīrṇoddhāravidhi.
See more
Manuscript Beginning
Page - 1, l - 1; śivaviṣṇavanuṣṭhānām॥ hariḥ śrīgaṇapataye namaḥ॥ avighnam astu॥ śrīśaṅkarapādebhyo namaḥ॥ atha viṣṇupratiṣṭhāṃ kartukāmaḥ pūrvamācāryaṃ bṛṇīta॥ tatra yajamānaḥ snātvā pādau prakṣālyācamya devālaye gurugṛhe svagṛhe vā kutracit pradeśe mārjanādibhisthalaṃ sthalaṃ saṃśodhya dīpādibhiralaṃkṛtya kiñcitpaścimabhāge udagagrāṇi pañca āsanāni nyasya tadupari
Manuscript Ending
Page - 243, l - 3; pīṭhamudvāsya vyāpyāṅgaṃ kṛtvā nīrājyārghyaṃ datvā mūrtipena kumbheśamuddhārya nidrākalaśe puṣpāñjaliṃ kṛtvā pīṭhamudvāsya nīrājyārghyaṃ datvā uttiṣṭha brahmaṇaṣpata iti japana jīvakalaśañcoddhārya kanikradādijapan vādyaghoṣaissaha bahirgacchet॥ tatrāgrato nīrājanam॥ punaḥ karakadhārā arghyahasto guruḥ bimbajīvakalaśaṃ nidrākalaśaṃ kumbheśaṃ yajamānaṃ iti krameṇamatvā prāsādam॥ gurave śaraṇam। moloṃḍikavilbhagavatisahāyam॥ śivaviṣṇavanuṣṭhānam samāptam॥
Catalog Entry Status
Complete
Key
transcripts_001842
Reuse
License
Cite as
Śivavaiṣṇavānuṣṭhāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374427