Kāntimatyambāṣṭabandhana

Metadata

Bundle No.

T0950

Subject

Śaiva, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001866

License

Type

Manuscript

Manuscript No.

T0950

Title Alternate Script

कान्तिमत्यम्बाष्टबन्धन

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

190

Folio Range of Text

1 - 190

Lines per Side

28

Folios in Bundle

190+1=191

Width

21.5 cm

Length

34 cm

Bundle No.

T0950

Miscellaneous Notes

This transcript is copied from a MS belonging to Kūhattumaḍam, Tirunelveli. There is an extra page at the beginning, which records the title of the text. The end 2 pages of this bundle (pp.189 - 190) transmit an incomplete text under the title: " gaurī aṣṭabandhanam ". The conclusion of that text (p. 189, l - 19) reads: " āyuṣmāllabhate kīrtiṃ brahmādibhiḥ sudurlabham
ekacchatrādhipatvaṃ cānte nirvāṇamāpnuyāt
iti kāntimatyambāṣṭabaṃdhanamukta- phalapaddhatiḥ saṃpūrṇā
"

Text Contents

1.Page 1 - 189.kāntimatyambāṣṭabandhana.
2.Page 189 - 190.gaurī aṣṭabandhana[incomplete].
See more

Manuscript Beginning

Page - 1, l - 1; śrīkāntimatyambāṣṭabandhanam॥ śrīgaṇeśāya namaḥ॥ śrīgurubhyo namaḥ॥ śrīśāstre namaḥ॥ śrīṣaṇmukhāya namaḥ॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam॥ prasanna vadanaṃ dhyāyetsarvavighnopaśāntaye॥1॥ sakalavighnanivartaka śaṅkarapriyasuta praṇatārtihara prabho॥ mama hṛdambujamadhya lasanmaṇe racitamaṇṭapavāsarato bhava॥2॥ savyeśaktiṃ dadhānaḥ sarasijasadṛśe vāmahaste- 'kṣamālāṃ kṛtvā vāmaṃ karābjaṃ lalitakaṭitaṭe savyahastebjapuṣpam॥

Manuscript Ending

Page - 190, l - 1; sa ve se vā tvat bhiṣekaṃ pradakṣiṇaṃ arcanopacārāṇi niṣkalāni bhavanti॥ tasmāt sarva prayatnena śīghramaṣṭabandhanaṃ aṣṭabandhanaṃ tu tacchaṅkaroktavat ācāryo suprasannātmā upavāsinoguruḥ॥ kṛtakṣaurasamopeto yajamānānukūlataḥ॥ kṛta snānādiśuddha navavastrādi yūrakāko kaṭisūtrāṅgulīyakaiḥ॥ svarṇayajñopavītena kuṇḍalābhyāṃ ca bhūṣitaiḥ॥ ācāryaṃ tilakaṃ kṛtvā deśikaṃ śakti bhāvayet॥

Catalog Entry Status

Complete

Key

transcripts_001866

Reuse

License

Cite as

Kāntimatyambāṣṭabandhana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 4th 2025, https://ifp.inist.fr/s/manuscripts/item/374451