Nānāgama - [Nānāpratiṣṭhāvidhi]

Metadata

Bundle No.

T0953A
T0953B

Subject

Śaiva, Śaivasiddhānta, Nānāgama, Pratiṣṭhā

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001869

License

Type

Manuscript

Manuscript No.

T0953A
T0953B

Title Alternate Script

नानागम - [नानाप्रतिष्ठाविधि]

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

657

Folio Range of Text

1 - 657

Lines per Side

17

Folios in Bundle

657+5=662

Width

21.5 cm

Length

34 cm

Bundle No.

T0953A
T0953B

Miscellaneous Notes

This transcript is copied from a MS belonging to Kūhattumaṭham, Turunelaveli. This transcript is kept in two bundles. There are 5 extra pages at the beginning of the bundle-1, of which beginning 4 pages record the contents of the text and 5th records the title of the text. This text seems to be a compilation of chapters from various āgama-s and tantra-s, mostly kāmikā, kāraṇa, vātulaśuddha, raurava, suprabheda, sauratantra, vīratantra, uttarasvāyambhuva, sūtasaṃhitā, aṃśumat etc

Manuscript Beginning

Page - 1, l - 1; siddhāntādi anekāgamasaṅkalita īśvarādi pratiṣṭhai॥ kāmike pavitrotsavaḥ - duritasya vināśārthaṃ saṃvatsarakṛtasya tu॥ pavitrakramo'haṃ vakṣye śrūyatāṃ munipuṅgavāḥ॥ ......ṃantrita vidhivilaṅghanāt॥ sarvabhraṃśamavāpnoti deśiko rodhabhāgbhavet॥ muktito putrako bhāntaḥ syājjanmanaikena rodhanāt॥

Manuscript Ending

Page - 657, l - 1; nṛttagītavādyādibhiḥ devaṃ ..ẏajamānāntareṣu niṣṭhapya ādhānādi vivāhāntaṃ agniṃ nirvartya guhamūlabrahmāṅgaiḥ daśāṃśato hutvā guhamālāmantreṇa sahasramāṣaśāliyavtilasarpamugda- māṣāśimbakulūtthavrīhiveṇuta- ṇḍulaikṣukhaṇḍatilāpūpamāṣa- phalādivastrāmbarairvividhasumūlena pradhānakuṇḍe juhuyāt॥ iti kumāramaṇḍapapūjā - vidhissamāptaḥ॥ śubham astu॥ granthaḥ samāptaśca॥

Catalog Entry Status

Complete

Key

transcripts_001869

Reuse

License

Cite as

Nānāgama - [Nānāpratiṣṭhāvidhi], in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374454