Nānāgama - [Nānāpratiṣṭhāvidhi]
Access PDF
Manuscript No.
T0953A
T0953B
Title Alternate Script
नानागम - [नानाप्रतिष्ठाविधि]
Subject Description
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
657
Folio Range of Text
1 - 657
Lines per Side
17
Folios in Bundle
657+5=662
Width
21.5 cm
Length
34 cm
Bundle No.
T0953A
T0953B
Miscellaneous Notes
This transcript is copied from a MS belonging to Kūhattumaṭham, Turunelaveli. This transcript is kept in two bundles. There are 5 extra pages at the beginning of the bundle-1, of which beginning 4 pages record the contents of the text and 5th records the title of the text. This text seems to be a compilation of chapters from various āgama-s and tantra-s, mostly kāmikā, kāraṇa, vātulaśuddha, raurava, suprabheda, sauratantra, vīratantra, uttarasvāyambhuva, sūtasaṃhitā, aṃśumat etc
Manuscript Beginning
Page - 1, l - 1; siddhāntādi anekāgamasaṅkalita īśvarādi pratiṣṭhai॥ kāmike pavitrotsavaḥ - duritasya vināśārthaṃ saṃvatsarakṛtasya tu॥ pavitrakramo'haṃ vakṣye śrūyatāṃ munipuṅgavāḥ॥ ......ṃantrita vidhivilaṅghanāt॥ sarvabhraṃśamavāpnoti deśiko rodhabhāgbhavet॥ muktito putrako bhāntaḥ syājjanmanaikena rodhanāt॥
Manuscript Ending
Page - 657, l - 1; nṛttagītavādyādibhiḥ devaṃ ..ẏajamānāntareṣu niṣṭhapya ādhānādi vivāhāntaṃ agniṃ nirvartya guhamūlabrahmāṅgaiḥ daśāṃśato hutvā guhamālāmantreṇa sahasramāṣaśāliyavtilasarpamugda- māṣāśimbakulūtthavrīhiveṇuta- ṇḍulaikṣukhaṇḍatilāpūpamāṣa- phalādivastrāmbarairvividhasumūlena pradhānakuṇḍe juhuyāt॥ iti kumāramaṇḍapapūjā - vidhissamāptaḥ॥ śubham astu॥ granthaḥ samāptaśca॥
Catalog Entry Status
Complete
Key
transcripts_001869
Reuse
License
Cite as
Nānāgama - [Nānāpratiṣṭhāvidhi],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374454