Vaḍḍīśamahātantrodaya [Uḍḍīśatantra]
Manuscript No.
T0964
Title Alternate Script
वड्डीशमहातन्त्रोदय [उड्डीशतन्त्र]
Language
Script
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
141
Folio Range of Text
1 - 141
Title of Divisions in Text
adhyāya
Lines per Side
24
Folios in Bundle
141+2=143
Width
21.5 cm
Length
34 cm
Bundle No.
T0964
Miscellaneous Notes
This transcript is copied from a Tulu MS with No. RE 44555 of the French Institute of Pondicherry. There are two extra pages at the beginning; both record the contents of the text. The last page (p. 141) contains a note written by the scribe of this transcript, which reads: " Thus this uḍḍīśatantra ends abruptly without colophon. There is only one line on page 32b
Text Contents
1.Page 1 - 6.bhuvanakośaprapañcavidhāna - pañcamabhāga - pañcaṣaṣṭitamo'dhyāya.
2.Page 6 - 10.devavāstukathana - pañcamabhāge - ṣaṭṣaṣṭitamo'dhyāya.
3.Page 11 - 13.vāsturakṣoghnavidhāna - pañcamahābhāge - saptaṣaṣṭitamo'dhyāya.
4.Page 13 - 16.[prāsādalakṣaṇa] prathameṣṭakavidhāne - pañcamahābhāge - aṣṭaṣaṣṭitamo'dhyāya.
5.Page 16 - 21.navaṣaṣṭitamo'dhyāya.
6.Page 21 - 24.saptatiradhyāya[garbhagṛhavidhi].
7.Page 24 - 26.ekasaptatiradhyāya.
8.Page 26 - 30.vimānalakṣaṇa -.
9.Page 30 - 33.lepanīyogalakṣaṇa.
10.Page 33 - 34.baliśilākrama.
11.Page 34 - 36.[gopuravidhāna].
12.Page 36 - 38.prāsādapratimālakṣaṇavidhāna - pañcamabhāge - ekonasaptatitamo'dhyāya.
13.Page 38 - 41.[liṅgalakṣaṇa].
14.Page 41 - 43.liṅgagrahaṇavidhāna - pañcamahābhāge - dvisaptatitamo'dhyāya.
15.Page 43 - 51.pratijñāvijñāna - pañcamabhāga - ekasaptatitamo'dhyāya.
16.Page 51 - 56.śivapratiṣṭhāvidhāna - dvisaptatitamo'dhyāya.
17.Page 57 - 64.śivapratiṣṭhāvidhāna - trisaptatitamo'dhyāya.
17.Page 57 - 61.śivasya snapanavidhi.
17.Page 61 - 62.[śivapūjā].
17.Page 62 - 64.tīrthayātrāvidhi.
18.Page 65 - 68.viṣṇupratiṣṭhāvidhāna - pañcamabhāge - catuḥsaptatitamo'dhyāya.
19.Page 68 - 70.viṣṇusthāpanavidhāna[viṣṇusnapana] - pañcamabhāge - pañcasaptatitamo'dhyāya.
20.Page 70 - 72.skandapratiṣṭhāvidhāna - pañcamabhāge - ṣaṭsaptatitamo'dhyāya.
21.Page 72 - 75.ṣaṇmukhasnapanavidhi - pañcamabhāge - saptatitamo'dhyāya.
22.Page 75 - 83.durgāpratiṣṭhāvidhāna - pañcamabhāge - aṣṭasaptatitamo'dhyāya.
23.Page 83 - 86.durgāsnapanavidhāna - pañcamabhāge - ekonaśītitamo'dhyāya.
24.Page 86 - 107.sarvādhikaraṇapratiṣṭhāvidhāna.
24.Page 86 - 92.gaṇeśasthāpanavidhāna.
24.Page 93 - 97.śāstāpratiṣṭhā.
24.Page 97 - 98.śaṅkaranārāyaṇapratiṣṭhā.
24.Page 98 - 99.ādityasthāpana.
24.Page 99 - 101.jyeṣṭhāsthāpana.
24.Page 101 - 104.lakṣmīsthāpana.
24.Page 104 - 107.jīrṇoddhāravidhi.
25.Page 107 - 111.tālavādyavidhāna - ṣaṣṭhabhāge - ekāśititamo'dhyāya.
26.Page 111 - 112.jarjharīvādyavidhāna - ṣaṣṭhabhāga - dvyaśītitamo'dhyāya.
27.Page 112 - 118.paṭahavādyottamavijñāna - ṣaṣṭhabhāge - tryaśītitamo'dhyāya.
28.Page 118 - 119.maddalavādyavidhāna - ṣaṣṭhabhāge - caturaśītitamo'dhyāya.
29.Page 119 - 121.bherīvādyavidhāna - ṣaṣṭhabhāga - pañcāśītitamo'dhyāya.
30.Page 121 - 122.timilāvādyavidhāna - ṣaṣṭhabhāga - ṣaḍaśītitamo'dhyāya.
31.Page 122 - 124.uḍugāvādyavidhāna - ṣaṣṭhabhāge - saptāśītitamo'dhyāya.
32.Page 124 - 125.uḍugāvādyavidhāna - ṣaṣṭhabhāga - aṣṭāśītitamo'dhyāya.
33.Page 125 - 126.damaruvādyavidhāna - ṣaṣṭhabhāga - ekonanavatitamo'dhyāya.
34.Page 126 - 130.murajavādyavidhāna - ṣaṣṭhabhāga - navatitamo'dhyāya.
35.Page 130 - 131.cakaṭāvādyavidhāna - ṣaṣṭhabhāga - ekanavatitamo'dhyāya.
36.Page 131 - 132.vīṇāvādyavidhāna - ṣaṣṭhāṃśe - dvinavatitamo'dhyāya.
37.Page 132 - 133.ālāmaṇivīṇāvādyavidhāna - ṣaṣṭhāṃśe - trinavatitamo'dhyāya.
38.Page 133 - 134.rāvaṇahastavīṇāvidhāna - ṣaṣṭhāṃśa - caturnavatitamo'dhyāya.
39.Page 134 - 139.ghoṣavatīvīṇāvidhāna - ṣaṣṭhāṃśa - pañcanavatitamo'dhyāya.
40.Page 139 - 141.brahmakaṅkālalakṣaṇa.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ ........pādanamala mapāratattvam॥ sūkṣmāta...ṃamaula...vividhai pravada...ṃantram॥ vīrendranamiterahasyaṃ tantramuttamam॥ vedarāśisamudbhūtaṃ purā brahmāṇavaṃ smaret॥ brahma uvāca - yaḥ svarge vidite tva ca tantrasāgaram॥ tatsampradāyaissaṃ ṇā pṛthaktantrāṇi te nire॥ alpamalpaṃ kramādbhūmau munayo manujottamaiḥ॥ alpamalpau saṃkṣiptamasāraṃ tatra geva hi॥ tasmādvedahṛdisthaṃ ca sūkṣmamalpārthato bahūn॥
Manuscript Ending
Page - 141, l - 11; padacchedaṃ vadedvidān kalpabhedairyathākramam॥ gaṇanādikarmaśikṣārthamātmabodhakaraṃ param॥ cintyamānamacintyātmā sadāśivasukhapradam॥ ātmānāṃ cintayedvīṇāṃ praṇavasvaralakṣaṇaiḥ॥ śivaśaktisukhānandaṃ kriyate śāstravitparam॥ śivotsave nṛpāgāre maṅgalye maṅgalaṃ sukham॥ iti vādyaparamparāsughoṣai vidhivadbrahmaparaṃ manobhavākhyā vīṇām॥ kathito vedamaśeṣamāraṇārthaṃ vidito vādyavidāṃ labhetsukhaṃ hi॥
Catalog Entry Status
Complete
Key
transcripts_001889
Reuse
License
Cite as
Vaḍḍīśamahātantrodaya [Uḍḍīśatantra],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on February, 5th 2025, https://ifp.inist.fr/s/manuscripts/item/374474